Sanskrit tools

Sanskrit declension


Declension of बुबोधयिषु bubodhayiṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुबोधयिषुः bubodhayiṣuḥ
बुबोधयिषू bubodhayiṣū
बुबोधयिषवः bubodhayiṣavaḥ
Vocative बुबोधयिषो bubodhayiṣo
बुबोधयिषू bubodhayiṣū
बुबोधयिषवः bubodhayiṣavaḥ
Accusative बुबोधयिषुम् bubodhayiṣum
बुबोधयिषू bubodhayiṣū
बुबोधयिषून् bubodhayiṣūn
Instrumental बुबोधयिषुणा bubodhayiṣuṇā
बुबोधयिषुभ्याम् bubodhayiṣubhyām
बुबोधयिषुभिः bubodhayiṣubhiḥ
Dative बुबोधयिषवे bubodhayiṣave
बुबोधयिषुभ्याम् bubodhayiṣubhyām
बुबोधयिषुभ्यः bubodhayiṣubhyaḥ
Ablative बुबोधयिषोः bubodhayiṣoḥ
बुबोधयिषुभ्याम् bubodhayiṣubhyām
बुबोधयिषुभ्यः bubodhayiṣubhyaḥ
Genitive बुबोधयिषोः bubodhayiṣoḥ
बुबोधयिष्वोः bubodhayiṣvoḥ
बुबोधयिषूणाम् bubodhayiṣūṇām
Locative बुबोधयिषौ bubodhayiṣau
बुबोधयिष्वोः bubodhayiṣvoḥ
बुबोधयिषुषु bubodhayiṣuṣu