Sanskrit tools

Sanskrit declension


Declension of बुबोधयिषु bubodhayiṣu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुबोधयिषु bubodhayiṣu
बुबोधयिषुणी bubodhayiṣuṇī
बुबोधयिषूणि bubodhayiṣūṇi
Vocative बुबोधयिषो bubodhayiṣo
बुबोधयिषु bubodhayiṣu
बुबोधयिषुणी bubodhayiṣuṇī
बुबोधयिषूणि bubodhayiṣūṇi
Accusative बुबोधयिषु bubodhayiṣu
बुबोधयिषुणी bubodhayiṣuṇī
बुबोधयिषूणि bubodhayiṣūṇi
Instrumental बुबोधयिषुणा bubodhayiṣuṇā
बुबोधयिषुभ्याम् bubodhayiṣubhyām
बुबोधयिषुभिः bubodhayiṣubhiḥ
Dative बुबोधयिषुणे bubodhayiṣuṇe
बुबोधयिषुभ्याम् bubodhayiṣubhyām
बुबोधयिषुभ्यः bubodhayiṣubhyaḥ
Ablative बुबोधयिषुणः bubodhayiṣuṇaḥ
बुबोधयिषुभ्याम् bubodhayiṣubhyām
बुबोधयिषुभ्यः bubodhayiṣubhyaḥ
Genitive बुबोधयिषुणः bubodhayiṣuṇaḥ
बुबोधयिषुणोः bubodhayiṣuṇoḥ
बुबोधयिषूणाम् bubodhayiṣūṇām
Locative बुबोधयिषुणि bubodhayiṣuṇi
बुबोधयिषुणोः bubodhayiṣuṇoḥ
बुबोधयिषुषु bubodhayiṣuṣu