| Singular | Dual | Plural |
Nominative |
बुभुत्सितम्
bubhutsitam
|
बुभुत्सिते
bubhutsite
|
बुभुत्सितानि
bubhutsitāni
|
Vocative |
बुभुत्सित
bubhutsita
|
बुभुत्सिते
bubhutsite
|
बुभुत्सितानि
bubhutsitāni
|
Accusative |
बुभुत्सितम्
bubhutsitam
|
बुभुत्सिते
bubhutsite
|
बुभुत्सितानि
bubhutsitāni
|
Instrumental |
बुभुत्सितेन
bubhutsitena
|
बुभुत्सिताभ्याम्
bubhutsitābhyām
|
बुभुत्सितैः
bubhutsitaiḥ
|
Dative |
बुभुत्सिताय
bubhutsitāya
|
बुभुत्सिताभ्याम्
bubhutsitābhyām
|
बुभुत्सितेभ्यः
bubhutsitebhyaḥ
|
Ablative |
बुभुत्सितात्
bubhutsitāt
|
बुभुत्सिताभ्याम्
bubhutsitābhyām
|
बुभुत्सितेभ्यः
bubhutsitebhyaḥ
|
Genitive |
बुभुत्सितस्य
bubhutsitasya
|
बुभुत्सितयोः
bubhutsitayoḥ
|
बुभुत्सितानाम्
bubhutsitānām
|
Locative |
बुभुत्सिते
bubhutsite
|
बुभुत्सितयोः
bubhutsitayoḥ
|
बुभुत्सितेषु
bubhutsiteṣu
|