Sanskrit tools

Sanskrit declension


Declension of बुभुत्सित bubhutsita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुभुत्सितम् bubhutsitam
बुभुत्सिते bubhutsite
बुभुत्सितानि bubhutsitāni
Vocative बुभुत्सित bubhutsita
बुभुत्सिते bubhutsite
बुभुत्सितानि bubhutsitāni
Accusative बुभुत्सितम् bubhutsitam
बुभुत्सिते bubhutsite
बुभुत्सितानि bubhutsitāni
Instrumental बुभुत्सितेन bubhutsitena
बुभुत्सिताभ्याम् bubhutsitābhyām
बुभुत्सितैः bubhutsitaiḥ
Dative बुभुत्सिताय bubhutsitāya
बुभुत्सिताभ्याम् bubhutsitābhyām
बुभुत्सितेभ्यः bubhutsitebhyaḥ
Ablative बुभुत्सितात् bubhutsitāt
बुभुत्सिताभ्याम् bubhutsitābhyām
बुभुत्सितेभ्यः bubhutsitebhyaḥ
Genitive बुभुत्सितस्य bubhutsitasya
बुभुत्सितयोः bubhutsitayoḥ
बुभुत्सितानाम् bubhutsitānām
Locative बुभुत्सिते bubhutsite
बुभुत्सितयोः bubhutsitayoḥ
बुभुत्सितेषु bubhutsiteṣu