Singular | Dual | Plural | |
Nominative |
बुभुत्सुः
bubhutsuḥ |
बुभुत्सू
bubhutsū |
बुभुत्सवः
bubhutsavaḥ |
Vocative |
बुभुत्सो
bubhutso |
बुभुत्सू
bubhutsū |
बुभुत्सवः
bubhutsavaḥ |
Accusative |
बुभुत्सुम्
bubhutsum |
बुभुत्सू
bubhutsū |
बुभुत्सूः
bubhutsūḥ |
Instrumental |
बुभुत्स्वा
bubhutsvā |
बुभुत्सुभ्याम्
bubhutsubhyām |
बुभुत्सुभिः
bubhutsubhiḥ |
Dative |
बुभुत्सवे
bubhutsave बुभुत्स्वै bubhutsvai |
बुभुत्सुभ्याम्
bubhutsubhyām |
बुभुत्सुभ्यः
bubhutsubhyaḥ |
Ablative |
बुभुत्सोः
bubhutsoḥ बुभुत्स्वाः bubhutsvāḥ |
बुभुत्सुभ्याम्
bubhutsubhyām |
बुभुत्सुभ्यः
bubhutsubhyaḥ |
Genitive |
बुभुत्सोः
bubhutsoḥ बुभुत्स्वाः bubhutsvāḥ |
बुभुत्स्वोः
bubhutsvoḥ |
बुभुत्सूनाम्
bubhutsūnām |
Locative |
बुभुत्सौ
bubhutsau बुभुत्स्वाम् bubhutsvām |
बुभुत्स्वोः
bubhutsvoḥ |
बुभुत्सुषु
bubhutsuṣu |