Sanskrit tools

Sanskrit declension


Declension of बुभुत्सु bubhutsu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुभुत्सुः bubhutsuḥ
बुभुत्सू bubhutsū
बुभुत्सवः bubhutsavaḥ
Vocative बुभुत्सो bubhutso
बुभुत्सू bubhutsū
बुभुत्सवः bubhutsavaḥ
Accusative बुभुत्सुम् bubhutsum
बुभुत्सू bubhutsū
बुभुत्सूः bubhutsūḥ
Instrumental बुभुत्स्वा bubhutsvā
बुभुत्सुभ्याम् bubhutsubhyām
बुभुत्सुभिः bubhutsubhiḥ
Dative बुभुत्सवे bubhutsave
बुभुत्स्वै bubhutsvai
बुभुत्सुभ्याम् bubhutsubhyām
बुभुत्सुभ्यः bubhutsubhyaḥ
Ablative बुभुत्सोः bubhutsoḥ
बुभुत्स्वाः bubhutsvāḥ
बुभुत्सुभ्याम् bubhutsubhyām
बुभुत्सुभ्यः bubhutsubhyaḥ
Genitive बुभुत्सोः bubhutsoḥ
बुभुत्स्वाः bubhutsvāḥ
बुभुत्स्वोः bubhutsvoḥ
बुभुत्सूनाम् bubhutsūnām
Locative बुभुत्सौ bubhutsau
बुभुत्स्वाम् bubhutsvām
बुभुत्स्वोः bubhutsvoḥ
बुभुत्सुषु bubhutsuṣu