Sanskrit tools

Sanskrit declension


Declension of बोद्धव्य boddhavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोद्धव्यः boddhavyaḥ
बोद्धव्यौ boddhavyau
बोद्धव्याः boddhavyāḥ
Vocative बोद्धव्य boddhavya
बोद्धव्यौ boddhavyau
बोद्धव्याः boddhavyāḥ
Accusative बोद्धव्यम् boddhavyam
बोद्धव्यौ boddhavyau
बोद्धव्यान् boddhavyān
Instrumental बोद्धव्येन boddhavyena
बोद्धव्याभ्याम् boddhavyābhyām
बोद्धव्यैः boddhavyaiḥ
Dative बोद्धव्याय boddhavyāya
बोद्धव्याभ्याम् boddhavyābhyām
बोद्धव्येभ्यः boddhavyebhyaḥ
Ablative बोद्धव्यात् boddhavyāt
बोद्धव्याभ्याम् boddhavyābhyām
बोद्धव्येभ्यः boddhavyebhyaḥ
Genitive बोद्धव्यस्य boddhavyasya
बोद्धव्ययोः boddhavyayoḥ
बोद्धव्यानाम् boddhavyānām
Locative बोद्धव्ये boddhavye
बोद्धव्ययोः boddhavyayoḥ
बोद्धव्येषु boddhavyeṣu