Sanskrit tools

Sanskrit declension


Declension of बोद्धव्या boddhavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोद्धव्या boddhavyā
बोद्धव्ये boddhavye
बोद्धव्याः boddhavyāḥ
Vocative बोद्धव्ये boddhavye
बोद्धव्ये boddhavye
बोद्धव्याः boddhavyāḥ
Accusative बोद्धव्याम् boddhavyām
बोद्धव्ये boddhavye
बोद्धव्याः boddhavyāḥ
Instrumental बोद्धव्यया boddhavyayā
बोद्धव्याभ्याम् boddhavyābhyām
बोद्धव्याभिः boddhavyābhiḥ
Dative बोद्धव्यायै boddhavyāyai
बोद्धव्याभ्याम् boddhavyābhyām
बोद्धव्याभ्यः boddhavyābhyaḥ
Ablative बोद्धव्यायाः boddhavyāyāḥ
बोद्धव्याभ्याम् boddhavyābhyām
बोद्धव्याभ्यः boddhavyābhyaḥ
Genitive बोद्धव्यायाः boddhavyāyāḥ
बोद्धव्ययोः boddhavyayoḥ
बोद्धव्यानाम् boddhavyānām
Locative बोद्धव्यायाम् boddhavyāyām
बोद्धव्ययोः boddhavyayoḥ
बोद्धव्यासु boddhavyāsu