Sanskrit tools

Sanskrit declension


Declension of बोध bodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधः bodhaḥ
बोधौ bodhau
बोधाः bodhāḥ
Vocative बोध bodha
बोधौ bodhau
बोधाः bodhāḥ
Accusative बोधम् bodham
बोधौ bodhau
बोधान् bodhān
Instrumental बोधेन bodhena
बोधाभ्याम् bodhābhyām
बोधैः bodhaiḥ
Dative बोधाय bodhāya
बोधाभ्याम् bodhābhyām
बोधेभ्यः bodhebhyaḥ
Ablative बोधात् bodhāt
बोधाभ्याम् bodhābhyām
बोधेभ्यः bodhebhyaḥ
Genitive बोधस्य bodhasya
बोधयोः bodhayoḥ
बोधानाम् bodhānām
Locative बोधे bodhe
बोधयोः bodhayoḥ
बोधेषु bodheṣu