Singular | Dual | Plural | |
Nominative |
बोधः
bodhaḥ |
बोधौ
bodhau |
बोधाः
bodhāḥ |
Vocative |
बोध
bodha |
बोधौ
bodhau |
बोधाः
bodhāḥ |
Accusative |
बोधम्
bodham |
बोधौ
bodhau |
बोधान्
bodhān |
Instrumental |
बोधेन
bodhena |
बोधाभ्याम्
bodhābhyām |
बोधैः
bodhaiḥ |
Dative |
बोधाय
bodhāya |
बोधाभ्याम्
bodhābhyām |
बोधेभ्यः
bodhebhyaḥ |
Ablative |
बोधात्
bodhāt |
बोधाभ्याम्
bodhābhyām |
बोधेभ्यः
bodhebhyaḥ |
Genitive |
बोधस्य
bodhasya |
बोधयोः
bodhayoḥ |
बोधानाम्
bodhānām |
Locative |
बोधे
bodhe |
बोधयोः
bodhayoḥ |
बोधेषु
bodheṣu |