Singular | Dual | Plural | |
Nominative |
बोधसिद्धिः
bodhasiddhiḥ |
बोधसिद्धी
bodhasiddhī |
बोधसिद्धयः
bodhasiddhayaḥ |
Vocative |
बोधसिद्धे
bodhasiddhe |
बोधसिद्धी
bodhasiddhī |
बोधसिद्धयः
bodhasiddhayaḥ |
Accusative |
बोधसिद्धिम्
bodhasiddhim |
बोधसिद्धी
bodhasiddhī |
बोधसिद्धीः
bodhasiddhīḥ |
Instrumental |
बोधसिद्ध्या
bodhasiddhyā |
बोधसिद्धिभ्याम्
bodhasiddhibhyām |
बोधसिद्धिभिः
bodhasiddhibhiḥ |
Dative |
बोधसिद्धये
bodhasiddhaye बोधसिद्ध्यै bodhasiddhyai |
बोधसिद्धिभ्याम्
bodhasiddhibhyām |
बोधसिद्धिभ्यः
bodhasiddhibhyaḥ |
Ablative |
बोधसिद्धेः
bodhasiddheḥ बोधसिद्ध्याः bodhasiddhyāḥ |
बोधसिद्धिभ्याम्
bodhasiddhibhyām |
बोधसिद्धिभ्यः
bodhasiddhibhyaḥ |
Genitive |
बोधसिद्धेः
bodhasiddheḥ बोधसिद्ध्याः bodhasiddhyāḥ |
बोधसिद्ध्योः
bodhasiddhyoḥ |
बोधसिद्धीनाम्
bodhasiddhīnām |
Locative |
बोधसिद्धौ
bodhasiddhau बोधसिद्ध्याम् bodhasiddhyām |
बोधसिद्ध्योः
bodhasiddhyoḥ |
बोधसिद्धिषु
bodhasiddhiṣu |