Singular | Dual | Plural | |
Nominative |
बोधकम्
bodhakam |
बोधके
bodhake |
बोधकानि
bodhakāni |
Vocative |
बोधक
bodhaka |
बोधके
bodhake |
बोधकानि
bodhakāni |
Accusative |
बोधकम्
bodhakam |
बोधके
bodhake |
बोधकानि
bodhakāni |
Instrumental |
बोधकेन
bodhakena |
बोधकाभ्याम्
bodhakābhyām |
बोधकैः
bodhakaiḥ |
Dative |
बोधकाय
bodhakāya |
बोधकाभ्याम्
bodhakābhyām |
बोधकेभ्यः
bodhakebhyaḥ |
Ablative |
बोधकात्
bodhakāt |
बोधकाभ्याम्
bodhakābhyām |
बोधकेभ्यः
bodhakebhyaḥ |
Genitive |
बोधकस्य
bodhakasya |
बोधकयोः
bodhakayoḥ |
बोधकानाम्
bodhakānām |
Locative |
बोधके
bodhake |
बोधकयोः
bodhakayoḥ |
बोधकेषु
bodhakeṣu |