Singular | Dual | Plural | |
Nominative |
बोधकः
bodhakaḥ |
बोधकौ
bodhakau |
बोधकाः
bodhakāḥ |
Vocative |
बोधक
bodhaka |
बोधकौ
bodhakau |
बोधकाः
bodhakāḥ |
Accusative |
बोधकम्
bodhakam |
बोधकौ
bodhakau |
बोधकान्
bodhakān |
Instrumental |
बोधकेन
bodhakena |
बोधकाभ्याम्
bodhakābhyām |
बोधकैः
bodhakaiḥ |
Dative |
बोधकाय
bodhakāya |
बोधकाभ्याम्
bodhakābhyām |
बोधकेभ्यः
bodhakebhyaḥ |
Ablative |
बोधकात्
bodhakāt |
बोधकाभ्याम्
bodhakābhyām |
बोधकेभ्यः
bodhakebhyaḥ |
Genitive |
बोधकस्य
bodhakasya |
बोधकयोः
bodhakayoḥ |
बोधकानाम्
bodhakānām |
Locative |
बोधके
bodhake |
बोधकयोः
bodhakayoḥ |
बोधकेषु
bodhakeṣu |