Singular | Dual | Plural | |
Nominative |
बोधनम्
bodhanam |
बोधने
bodhane |
बोधनानि
bodhanāni |
Vocative |
बोधन
bodhana |
बोधने
bodhane |
बोधनानि
bodhanāni |
Accusative |
बोधनम्
bodhanam |
बोधने
bodhane |
बोधनानि
bodhanāni |
Instrumental |
बोधनेन
bodhanena |
बोधनाभ्याम्
bodhanābhyām |
बोधनैः
bodhanaiḥ |
Dative |
बोधनाय
bodhanāya |
बोधनाभ्याम्
bodhanābhyām |
बोधनेभ्यः
bodhanebhyaḥ |
Ablative |
बोधनात्
bodhanāt |
बोधनाभ्याम्
bodhanābhyām |
बोधनेभ्यः
bodhanebhyaḥ |
Genitive |
बोधनस्य
bodhanasya |
बोधनयोः
bodhanayoḥ |
बोधनानाम्
bodhanānām |
Locative |
बोधने
bodhane |
बोधनयोः
bodhanayoḥ |
बोधनेषु
bodhaneṣu |