Sanskrit tools

Sanskrit declension


Declension of बोधन bodhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधनम् bodhanam
बोधने bodhane
बोधनानि bodhanāni
Vocative बोधन bodhana
बोधने bodhane
बोधनानि bodhanāni
Accusative बोधनम् bodhanam
बोधने bodhane
बोधनानि bodhanāni
Instrumental बोधनेन bodhanena
बोधनाभ्याम् bodhanābhyām
बोधनैः bodhanaiḥ
Dative बोधनाय bodhanāya
बोधनाभ्याम् bodhanābhyām
बोधनेभ्यः bodhanebhyaḥ
Ablative बोधनात् bodhanāt
बोधनाभ्याम् bodhanābhyām
बोधनेभ्यः bodhanebhyaḥ
Genitive बोधनस्य bodhanasya
बोधनयोः bodhanayoḥ
बोधनानाम् bodhanānām
Locative बोधने bodhane
बोधनयोः bodhanayoḥ
बोधनेषु bodhaneṣu