Singular | Dual | Plural | |
Nominative |
बोधानः
bodhānaḥ |
बोधानौ
bodhānau |
बोधानाः
bodhānāḥ |
Vocative |
बोधान
bodhāna |
बोधानौ
bodhānau |
बोधानाः
bodhānāḥ |
Accusative |
बोधानम्
bodhānam |
बोधानौ
bodhānau |
बोधानान्
bodhānān |
Instrumental |
बोधानेन
bodhānena |
बोधानाभ्याम्
bodhānābhyām |
बोधानैः
bodhānaiḥ |
Dative |
बोधानाय
bodhānāya |
बोधानाभ्याम्
bodhānābhyām |
बोधानेभ्यः
bodhānebhyaḥ |
Ablative |
बोधानात्
bodhānāt |
बोधानाभ्याम्
bodhānābhyām |
बोधानेभ्यः
bodhānebhyaḥ |
Genitive |
बोधानस्य
bodhānasya |
बोधानयोः
bodhānayoḥ |
बोधानानाम्
bodhānānām |
Locative |
बोधाने
bodhāne |
बोधानयोः
bodhānayoḥ |
बोधानेषु
bodhāneṣu |