Sanskrit tools

Sanskrit declension


Declension of बोधान bodhāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधानः bodhānaḥ
बोधानौ bodhānau
बोधानाः bodhānāḥ
Vocative बोधान bodhāna
बोधानौ bodhānau
बोधानाः bodhānāḥ
Accusative बोधानम् bodhānam
बोधानौ bodhānau
बोधानान् bodhānān
Instrumental बोधानेन bodhānena
बोधानाभ्याम् bodhānābhyām
बोधानैः bodhānaiḥ
Dative बोधानाय bodhānāya
बोधानाभ्याम् bodhānābhyām
बोधानेभ्यः bodhānebhyaḥ
Ablative बोधानात् bodhānāt
बोधानाभ्याम् bodhānābhyām
बोधानेभ्यः bodhānebhyaḥ
Genitive बोधानस्य bodhānasya
बोधानयोः bodhānayoḥ
बोधानानाम् bodhānānām
Locative बोधाने bodhāne
बोधानयोः bodhānayoḥ
बोधानेषु bodhāneṣu