| Singular | Dual | Plural |
Nominative |
बोधायनः
bodhāyanaḥ
|
बोधायनौ
bodhāyanau
|
बोधायनाः
bodhāyanāḥ
|
Vocative |
बोधायन
bodhāyana
|
बोधायनौ
bodhāyanau
|
बोधायनाः
bodhāyanāḥ
|
Accusative |
बोधायनम्
bodhāyanam
|
बोधायनौ
bodhāyanau
|
बोधायनान्
bodhāyanān
|
Instrumental |
बोधायनेन
bodhāyanena
|
बोधायनाभ्याम्
bodhāyanābhyām
|
बोधायनैः
bodhāyanaiḥ
|
Dative |
बोधायनाय
bodhāyanāya
|
बोधायनाभ्याम्
bodhāyanābhyām
|
बोधायनेभ्यः
bodhāyanebhyaḥ
|
Ablative |
बोधायनात्
bodhāyanāt
|
बोधायनाभ्याम्
bodhāyanābhyām
|
बोधायनेभ्यः
bodhāyanebhyaḥ
|
Genitive |
बोधायनस्य
bodhāyanasya
|
बोधायनयोः
bodhāyanayoḥ
|
बोधायनानाम्
bodhāyanānām
|
Locative |
बोधायने
bodhāyane
|
बोधायनयोः
bodhāyanayoḥ
|
बोधायनेषु
bodhāyaneṣu
|