Sanskrit tools

Sanskrit declension


Declension of बोधायन bodhāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधायनः bodhāyanaḥ
बोधायनौ bodhāyanau
बोधायनाः bodhāyanāḥ
Vocative बोधायन bodhāyana
बोधायनौ bodhāyanau
बोधायनाः bodhāyanāḥ
Accusative बोधायनम् bodhāyanam
बोधायनौ bodhāyanau
बोधायनान् bodhāyanān
Instrumental बोधायनेन bodhāyanena
बोधायनाभ्याम् bodhāyanābhyām
बोधायनैः bodhāyanaiḥ
Dative बोधायनाय bodhāyanāya
बोधायनाभ्याम् bodhāyanābhyām
बोधायनेभ्यः bodhāyanebhyaḥ
Ablative बोधायनात् bodhāyanāt
बोधायनाभ्याम् bodhāyanābhyām
बोधायनेभ्यः bodhāyanebhyaḥ
Genitive बोधायनस्य bodhāyanasya
बोधायनयोः bodhāyanayoḥ
बोधायनानाम् bodhāyanānām
Locative बोधायने bodhāyane
बोधायनयोः bodhāyanayoḥ
बोधायनेषु bodhāyaneṣu