Sanskrit tools

Sanskrit declension


Declension of बोधायनप्रयोग bodhāyanaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधायनप्रयोगः bodhāyanaprayogaḥ
बोधायनप्रयोगौ bodhāyanaprayogau
बोधायनप्रयोगाः bodhāyanaprayogāḥ
Vocative बोधायनप्रयोग bodhāyanaprayoga
बोधायनप्रयोगौ bodhāyanaprayogau
बोधायनप्रयोगाः bodhāyanaprayogāḥ
Accusative बोधायनप्रयोगम् bodhāyanaprayogam
बोधायनप्रयोगौ bodhāyanaprayogau
बोधायनप्रयोगान् bodhāyanaprayogān
Instrumental बोधायनप्रयोगेण bodhāyanaprayogeṇa
बोधायनप्रयोगाभ्याम् bodhāyanaprayogābhyām
बोधायनप्रयोगैः bodhāyanaprayogaiḥ
Dative बोधायनप्रयोगाय bodhāyanaprayogāya
बोधायनप्रयोगाभ्याम् bodhāyanaprayogābhyām
बोधायनप्रयोगेभ्यः bodhāyanaprayogebhyaḥ
Ablative बोधायनप्रयोगात् bodhāyanaprayogāt
बोधायनप्रयोगाभ्याम् bodhāyanaprayogābhyām
बोधायनप्रयोगेभ्यः bodhāyanaprayogebhyaḥ
Genitive बोधायनप्रयोगस्य bodhāyanaprayogasya
बोधायनप्रयोगयोः bodhāyanaprayogayoḥ
बोधायनप्रयोगाणाम् bodhāyanaprayogāṇām
Locative बोधायनप्रयोगे bodhāyanaprayoge
बोधायनप्रयोगयोः bodhāyanaprayogayoḥ
बोधायनप्रयोगेषु bodhāyanaprayogeṣu