| Singular | Dual | Plural |
Nominative |
बोधायनप्रयोगः
bodhāyanaprayogaḥ
|
बोधायनप्रयोगौ
bodhāyanaprayogau
|
बोधायनप्रयोगाः
bodhāyanaprayogāḥ
|
Vocative |
बोधायनप्रयोग
bodhāyanaprayoga
|
बोधायनप्रयोगौ
bodhāyanaprayogau
|
बोधायनप्रयोगाः
bodhāyanaprayogāḥ
|
Accusative |
बोधायनप्रयोगम्
bodhāyanaprayogam
|
बोधायनप्रयोगौ
bodhāyanaprayogau
|
बोधायनप्रयोगान्
bodhāyanaprayogān
|
Instrumental |
बोधायनप्रयोगेण
bodhāyanaprayogeṇa
|
बोधायनप्रयोगाभ्याम्
bodhāyanaprayogābhyām
|
बोधायनप्रयोगैः
bodhāyanaprayogaiḥ
|
Dative |
बोधायनप्रयोगाय
bodhāyanaprayogāya
|
बोधायनप्रयोगाभ्याम्
bodhāyanaprayogābhyām
|
बोधायनप्रयोगेभ्यः
bodhāyanaprayogebhyaḥ
|
Ablative |
बोधायनप्रयोगात्
bodhāyanaprayogāt
|
बोधायनप्रयोगाभ्याम्
bodhāyanaprayogābhyām
|
बोधायनप्रयोगेभ्यः
bodhāyanaprayogebhyaḥ
|
Genitive |
बोधायनप्रयोगस्य
bodhāyanaprayogasya
|
बोधायनप्रयोगयोः
bodhāyanaprayogayoḥ
|
बोधायनप्रयोगाणाम्
bodhāyanaprayogāṇām
|
Locative |
बोधायनप्रयोगे
bodhāyanaprayoge
|
बोधायनप्रयोगयोः
bodhāyanaprayogayoḥ
|
बोधायनप्रयोगेषु
bodhāyanaprayogeṣu
|