| Singular | Dual | Plural |
Nominative |
बोधायनश्रौतम्
bodhāyanaśrautam
|
बोधायनश्रौते
bodhāyanaśraute
|
बोधायनश्रौतानि
bodhāyanaśrautāni
|
Vocative |
बोधायनश्रौत
bodhāyanaśrauta
|
बोधायनश्रौते
bodhāyanaśraute
|
बोधायनश्रौतानि
bodhāyanaśrautāni
|
Accusative |
बोधायनश्रौतम्
bodhāyanaśrautam
|
बोधायनश्रौते
bodhāyanaśraute
|
बोधायनश्रौतानि
bodhāyanaśrautāni
|
Instrumental |
बोधायनश्रौतेन
bodhāyanaśrautena
|
बोधायनश्रौताभ्याम्
bodhāyanaśrautābhyām
|
बोधायनश्रौतैः
bodhāyanaśrautaiḥ
|
Dative |
बोधायनश्रौताय
bodhāyanaśrautāya
|
बोधायनश्रौताभ्याम्
bodhāyanaśrautābhyām
|
बोधायनश्रौतेभ्यः
bodhāyanaśrautebhyaḥ
|
Ablative |
बोधायनश्रौतात्
bodhāyanaśrautāt
|
बोधायनश्रौताभ्याम्
bodhāyanaśrautābhyām
|
बोधायनश्रौतेभ्यः
bodhāyanaśrautebhyaḥ
|
Genitive |
बोधायनश्रौतस्य
bodhāyanaśrautasya
|
बोधायनश्रौतयोः
bodhāyanaśrautayoḥ
|
बोधायनश्रौतानाम्
bodhāyanaśrautānām
|
Locative |
बोधायनश्रौते
bodhāyanaśraute
|
बोधायनश्रौतयोः
bodhāyanaśrautayoḥ
|
बोधायनश्रौतेषु
bodhāyanaśrauteṣu
|