Sanskrit tools

Sanskrit declension


Declension of बोधायनसूत्र bodhāyanasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधायनसूत्रम् bodhāyanasūtram
बोधायनसूत्रे bodhāyanasūtre
बोधायनसूत्राणि bodhāyanasūtrāṇi
Vocative बोधायनसूत्र bodhāyanasūtra
बोधायनसूत्रे bodhāyanasūtre
बोधायनसूत्राणि bodhāyanasūtrāṇi
Accusative बोधायनसूत्रम् bodhāyanasūtram
बोधायनसूत्रे bodhāyanasūtre
बोधायनसूत्राणि bodhāyanasūtrāṇi
Instrumental बोधायनसूत्रेण bodhāyanasūtreṇa
बोधायनसूत्राभ्याम् bodhāyanasūtrābhyām
बोधायनसूत्रैः bodhāyanasūtraiḥ
Dative बोधायनसूत्राय bodhāyanasūtrāya
बोधायनसूत्राभ्याम् bodhāyanasūtrābhyām
बोधायनसूत्रेभ्यः bodhāyanasūtrebhyaḥ
Ablative बोधायनसूत्रात् bodhāyanasūtrāt
बोधायनसूत्राभ्याम् bodhāyanasūtrābhyām
बोधायनसूत्रेभ्यः bodhāyanasūtrebhyaḥ
Genitive बोधायनसूत्रस्य bodhāyanasūtrasya
बोधायनसूत्रयोः bodhāyanasūtrayoḥ
बोधायनसूत्राणाम् bodhāyanasūtrāṇām
Locative बोधायनसूत्रे bodhāyanasūtre
बोधायनसूत्रयोः bodhāyanasūtrayoḥ
बोधायनसूत्रेषु bodhāyanasūtreṣu