Singular | Dual | Plural | |
Nominative |
बोधिः
bodhiḥ |
बोधी
bodhī |
बोधयः
bodhayaḥ |
Vocative |
बोधे
bodhe |
बोधी
bodhī |
बोधयः
bodhayaḥ |
Accusative |
बोधिम्
bodhim |
बोधी
bodhī |
बोधीन्
bodhīn |
Instrumental |
बोधिना
bodhinā |
बोधिभ्याम्
bodhibhyām |
बोधिभिः
bodhibhiḥ |
Dative |
बोधये
bodhaye |
बोधिभ्याम्
bodhibhyām |
बोधिभ्यः
bodhibhyaḥ |
Ablative |
बोधेः
bodheḥ |
बोधिभ्याम्
bodhibhyām |
बोधिभ्यः
bodhibhyaḥ |
Genitive |
बोधेः
bodheḥ |
बोध्योः
bodhyoḥ |
बोधीनाम्
bodhīnām |
Locative |
बोधौ
bodhau |
बोध्योः
bodhyoḥ |
बोधिषु
bodhiṣu |