Sanskrit tools

Sanskrit declension


Declension of बोधि bodhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिः bodhiḥ
बोधी bodhī
बोधयः bodhayaḥ
Vocative बोधे bodhe
बोधी bodhī
बोधयः bodhayaḥ
Accusative बोधिम् bodhim
बोधी bodhī
बोधीः bodhīḥ
Instrumental बोध्या bodhyā
बोधिभ्याम् bodhibhyām
बोधिभिः bodhibhiḥ
Dative बोधये bodhaye
बोध्यै bodhyai
बोधिभ्याम् bodhibhyām
बोधिभ्यः bodhibhyaḥ
Ablative बोधेः bodheḥ
बोध्याः bodhyāḥ
बोधिभ्याम् bodhibhyām
बोधिभ्यः bodhibhyaḥ
Genitive बोधेः bodheḥ
बोध्याः bodhyāḥ
बोध्योः bodhyoḥ
बोधीनाम् bodhīnām
Locative बोधौ bodhau
बोध्याम् bodhyām
बोध्योः bodhyoḥ
बोधिषु bodhiṣu