Singular | Dual | Plural | |
Nominative |
बोधिः
bodhiḥ |
बोधी
bodhī |
बोधयः
bodhayaḥ |
Vocative |
बोधे
bodhe |
बोधी
bodhī |
बोधयः
bodhayaḥ |
Accusative |
बोधिम्
bodhim |
बोधी
bodhī |
बोधीः
bodhīḥ |
Instrumental |
बोध्या
bodhyā |
बोधिभ्याम्
bodhibhyām |
बोधिभिः
bodhibhiḥ |
Dative |
बोधये
bodhaye बोध्यै bodhyai |
बोधिभ्याम्
bodhibhyām |
बोधिभ्यः
bodhibhyaḥ |
Ablative |
बोधेः
bodheḥ बोध्याः bodhyāḥ |
बोधिभ्याम्
bodhibhyām |
बोधिभ्यः
bodhibhyaḥ |
Genitive |
बोधेः
bodheḥ बोध्याः bodhyāḥ |
बोध्योः
bodhyoḥ |
बोधीनाम्
bodhīnām |
Locative |
बोधौ
bodhau बोध्याम् bodhyām |
बोध्योः
bodhyoḥ |
बोधिषु
bodhiṣu |