Singular | Dual | Plural | |
Nominative |
बोधि
bodhi |
बोधिनी
bodhinī |
बोधीनि
bodhīni |
Vocative |
बोधे
bodhe बोधि bodhi |
बोधिनी
bodhinī |
बोधीनि
bodhīni |
Accusative |
बोधि
bodhi |
बोधिनी
bodhinī |
बोधीनि
bodhīni |
Instrumental |
बोधिना
bodhinā |
बोधिभ्याम्
bodhibhyām |
बोधिभिः
bodhibhiḥ |
Dative |
बोधिने
bodhine |
बोधिभ्याम्
bodhibhyām |
बोधिभ्यः
bodhibhyaḥ |
Ablative |
बोधिनः
bodhinaḥ |
बोधिभ्याम्
bodhibhyām |
बोधिभ्यः
bodhibhyaḥ |
Genitive |
बोधिनः
bodhinaḥ |
बोधिनोः
bodhinoḥ |
बोधीनाम्
bodhīnām |
Locative |
बोधिनि
bodhini |
बोधिनोः
bodhinoḥ |
बोधिषु
bodhiṣu |