| Singular | Dual | Plural |
Nominative |
बोधिद्रुमः
bodhidrumaḥ
|
बोधिद्रुमौ
bodhidrumau
|
बोधिद्रुमाः
bodhidrumāḥ
|
Vocative |
बोधिद्रुम
bodhidruma
|
बोधिद्रुमौ
bodhidrumau
|
बोधिद्रुमाः
bodhidrumāḥ
|
Accusative |
बोधिद्रुमम्
bodhidrumam
|
बोधिद्रुमौ
bodhidrumau
|
बोधिद्रुमान्
bodhidrumān
|
Instrumental |
बोधिद्रुमेण
bodhidrumeṇa
|
बोधिद्रुमाभ्याम्
bodhidrumābhyām
|
बोधिद्रुमैः
bodhidrumaiḥ
|
Dative |
बोधिद्रुमाय
bodhidrumāya
|
बोधिद्रुमाभ्याम्
bodhidrumābhyām
|
बोधिद्रुमेभ्यः
bodhidrumebhyaḥ
|
Ablative |
बोधिद्रुमात्
bodhidrumāt
|
बोधिद्रुमाभ्याम्
bodhidrumābhyām
|
बोधिद्रुमेभ्यः
bodhidrumebhyaḥ
|
Genitive |
बोधिद्रुमस्य
bodhidrumasya
|
बोधिद्रुमयोः
bodhidrumayoḥ
|
बोधिद्रुमाणाम्
bodhidrumāṇām
|
Locative |
बोधिद्रुमे
bodhidrume
|
बोधिद्रुमयोः
bodhidrumayoḥ
|
बोधिद्रुमेषु
bodhidrumeṣu
|