Sanskrit tools

Sanskrit declension


Declension of बोधिमण्ड bodhimaṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिमण्डम् bodhimaṇḍam
बोधिमण्डे bodhimaṇḍe
बोधिमण्डानि bodhimaṇḍāni
Vocative बोधिमण्ड bodhimaṇḍa
बोधिमण्डे bodhimaṇḍe
बोधिमण्डानि bodhimaṇḍāni
Accusative बोधिमण्डम् bodhimaṇḍam
बोधिमण्डे bodhimaṇḍe
बोधिमण्डानि bodhimaṇḍāni
Instrumental बोधिमण्डेन bodhimaṇḍena
बोधिमण्डाभ्याम् bodhimaṇḍābhyām
बोधिमण्डैः bodhimaṇḍaiḥ
Dative बोधिमण्डाय bodhimaṇḍāya
बोधिमण्डाभ्याम् bodhimaṇḍābhyām
बोधिमण्डेभ्यः bodhimaṇḍebhyaḥ
Ablative बोधिमण्डात् bodhimaṇḍāt
बोधिमण्डाभ्याम् bodhimaṇḍābhyām
बोधिमण्डेभ्यः bodhimaṇḍebhyaḥ
Genitive बोधिमण्डस्य bodhimaṇḍasya
बोधिमण्डयोः bodhimaṇḍayoḥ
बोधिमण्डानाम् bodhimaṇḍānām
Locative बोधिमण्डे bodhimaṇḍe
बोधिमण्डयोः bodhimaṇḍayoḥ
बोधिमण्डेषु bodhimaṇḍeṣu