| Singular | Dual | Plural |
Nominative |
बोधिरुचिः
bodhiruciḥ
|
बोधिरुची
bodhirucī
|
बोधिरुचयः
bodhirucayaḥ
|
Vocative |
बोधिरुचे
bodhiruce
|
बोधिरुची
bodhirucī
|
बोधिरुचयः
bodhirucayaḥ
|
Accusative |
बोधिरुचिम्
bodhirucim
|
बोधिरुची
bodhirucī
|
बोधिरुचीन्
bodhirucīn
|
Instrumental |
बोधिरुचिना
bodhirucinā
|
बोधिरुचिभ्याम्
bodhirucibhyām
|
बोधिरुचिभिः
bodhirucibhiḥ
|
Dative |
बोधिरुचये
bodhirucaye
|
बोधिरुचिभ्याम्
bodhirucibhyām
|
बोधिरुचिभ्यः
bodhirucibhyaḥ
|
Ablative |
बोधिरुचेः
bodhiruceḥ
|
बोधिरुचिभ्याम्
bodhirucibhyām
|
बोधिरुचिभ्यः
bodhirucibhyaḥ
|
Genitive |
बोधिरुचेः
bodhiruceḥ
|
बोधिरुच्योः
bodhirucyoḥ
|
बोधिरुचीनाम्
bodhirucīnām
|
Locative |
बोधिरुचौ
bodhirucau
|
बोधिरुच्योः
bodhirucyoḥ
|
बोधिरुचिषु
bodhiruciṣu
|