| Singular | Dual | Plural |
Nominative |
बोधिसत्त्वबुद्धानुस्मृतिसमाधिः
bodhisattvabuddhānusmṛtisamādhiḥ
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधी
bodhisattvabuddhānusmṛtisamādhī
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधयः
bodhisattvabuddhānusmṛtisamādhayaḥ
|
Vocative |
बोधिसत्त्वबुद्धानुस्मृतिसमाधे
bodhisattvabuddhānusmṛtisamādhe
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधी
bodhisattvabuddhānusmṛtisamādhī
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधयः
bodhisattvabuddhānusmṛtisamādhayaḥ
|
Accusative |
बोधिसत्त्वबुद्धानुस्मृतिसमाधिम्
bodhisattvabuddhānusmṛtisamādhim
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधी
bodhisattvabuddhānusmṛtisamādhī
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधीन्
bodhisattvabuddhānusmṛtisamādhīn
|
Instrumental |
बोधिसत्त्वबुद्धानुस्मृतिसमाधिना
bodhisattvabuddhānusmṛtisamādhinā
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधिभ्याम्
bodhisattvabuddhānusmṛtisamādhibhyām
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधिभिः
bodhisattvabuddhānusmṛtisamādhibhiḥ
|
Dative |
बोधिसत्त्वबुद्धानुस्मृतिसमाधये
bodhisattvabuddhānusmṛtisamādhaye
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधिभ्याम्
bodhisattvabuddhānusmṛtisamādhibhyām
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधिभ्यः
bodhisattvabuddhānusmṛtisamādhibhyaḥ
|
Ablative |
बोधिसत्त्वबुद्धानुस्मृतिसमाधेः
bodhisattvabuddhānusmṛtisamādheḥ
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधिभ्याम्
bodhisattvabuddhānusmṛtisamādhibhyām
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधिभ्यः
bodhisattvabuddhānusmṛtisamādhibhyaḥ
|
Genitive |
बोधिसत्त्वबुद्धानुस्मृतिसमाधेः
bodhisattvabuddhānusmṛtisamādheḥ
|
बोधिसत्त्वबुद्धानुस्मृतिसमाध्योः
bodhisattvabuddhānusmṛtisamādhyoḥ
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधीनाम्
bodhisattvabuddhānusmṛtisamādhīnām
|
Locative |
बोधिसत्त्वबुद्धानुस्मृतिसमाधौ
bodhisattvabuddhānusmṛtisamādhau
|
बोधिसत्त्वबुद्धानुस्मृतिसमाध्योः
bodhisattvabuddhānusmṛtisamādhyoḥ
|
बोधिसत्त्वबुद्धानुस्मृतिसमाधिषु
bodhisattvabuddhānusmṛtisamādhiṣu
|