Sanskrit tools

Sanskrit declension


Declension of बोधिसत्त्वांश bodhisattvāṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिसत्त्वांशः bodhisattvāṁśaḥ
बोधिसत्त्वांशौ bodhisattvāṁśau
बोधिसत्त्वांशाः bodhisattvāṁśāḥ
Vocative बोधिसत्त्वांश bodhisattvāṁśa
बोधिसत्त्वांशौ bodhisattvāṁśau
बोधिसत्त्वांशाः bodhisattvāṁśāḥ
Accusative बोधिसत्त्वांशम् bodhisattvāṁśam
बोधिसत्त्वांशौ bodhisattvāṁśau
बोधिसत्त्वांशान् bodhisattvāṁśān
Instrumental बोधिसत्त्वांशेन bodhisattvāṁśena
बोधिसत्त्वांशाभ्याम् bodhisattvāṁśābhyām
बोधिसत्त्वांशैः bodhisattvāṁśaiḥ
Dative बोधिसत्त्वांशाय bodhisattvāṁśāya
बोधिसत्त्वांशाभ्याम् bodhisattvāṁśābhyām
बोधिसत्त्वांशेभ्यः bodhisattvāṁśebhyaḥ
Ablative बोधिसत्त्वांशात् bodhisattvāṁśāt
बोधिसत्त्वांशाभ्याम् bodhisattvāṁśābhyām
बोधिसत्त्वांशेभ्यः bodhisattvāṁśebhyaḥ
Genitive बोधिसत्त्वांशस्य bodhisattvāṁśasya
बोधिसत्त्वांशयोः bodhisattvāṁśayoḥ
बोधिसत्त्वांशानाम् bodhisattvāṁśānām
Locative बोधिसत्त्वांशे bodhisattvāṁśe
बोधिसत्त्वांशयोः bodhisattvāṁśayoḥ
बोधिसत्त्वांशेषु bodhisattvāṁśeṣu