Sanskrit tools

Sanskrit declension


Declension of बोध्यङ्ग bodhyaṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोध्यङ्गम् bodhyaṅgam
बोध्यङ्गे bodhyaṅge
बोध्यङ्गानि bodhyaṅgāni
Vocative बोध्यङ्ग bodhyaṅga
बोध्यङ्गे bodhyaṅge
बोध्यङ्गानि bodhyaṅgāni
Accusative बोध्यङ्गम् bodhyaṅgam
बोध्यङ्गे bodhyaṅge
बोध्यङ्गानि bodhyaṅgāni
Instrumental बोध्यङ्गेन bodhyaṅgena
बोध्यङ्गाभ्याम् bodhyaṅgābhyām
बोध्यङ्गैः bodhyaṅgaiḥ
Dative बोध्यङ्गाय bodhyaṅgāya
बोध्यङ्गाभ्याम् bodhyaṅgābhyām
बोध्यङ्गेभ्यः bodhyaṅgebhyaḥ
Ablative बोध्यङ्गात् bodhyaṅgāt
बोध्यङ्गाभ्याम् bodhyaṅgābhyām
बोध्यङ्गेभ्यः bodhyaṅgebhyaḥ
Genitive बोध्यङ्गस्य bodhyaṅgasya
बोध्यङ्गयोः bodhyaṅgayoḥ
बोध्यङ्गानाम् bodhyaṅgānām
Locative बोध्यङ्गे bodhyaṅge
बोध्यङ्गयोः bodhyaṅgayoḥ
बोध्यङ्गेषु bodhyaṅgeṣu