Sanskrit tools

Sanskrit declension


Declension of बोधित bodhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधितः bodhitaḥ
बोधितौ bodhitau
बोधिताः bodhitāḥ
Vocative बोधित bodhita
बोधितौ bodhitau
बोधिताः bodhitāḥ
Accusative बोधितम् bodhitam
बोधितौ bodhitau
बोधितान् bodhitān
Instrumental बोधितेन bodhitena
बोधिताभ्याम् bodhitābhyām
बोधितैः bodhitaiḥ
Dative बोधिताय bodhitāya
बोधिताभ्याम् bodhitābhyām
बोधितेभ्यः bodhitebhyaḥ
Ablative बोधितात् bodhitāt
बोधिताभ्याम् bodhitābhyām
बोधितेभ्यः bodhitebhyaḥ
Genitive बोधितस्य bodhitasya
बोधितयोः bodhitayoḥ
बोधितानाम् bodhitānām
Locative बोधिते bodhite
बोधितयोः bodhitayoḥ
बोधितेषु bodhiteṣu