Singular | Dual | Plural | |
Nominative |
बोधितः
bodhitaḥ |
बोधितौ
bodhitau |
बोधिताः
bodhitāḥ |
Vocative |
बोधित
bodhita |
बोधितौ
bodhitau |
बोधिताः
bodhitāḥ |
Accusative |
बोधितम्
bodhitam |
बोधितौ
bodhitau |
बोधितान्
bodhitān |
Instrumental |
बोधितेन
bodhitena |
बोधिताभ्याम्
bodhitābhyām |
बोधितैः
bodhitaiḥ |
Dative |
बोधिताय
bodhitāya |
बोधिताभ्याम्
bodhitābhyām |
बोधितेभ्यः
bodhitebhyaḥ |
Ablative |
बोधितात्
bodhitāt |
बोधिताभ्याम्
bodhitābhyām |
बोधितेभ्यः
bodhitebhyaḥ |
Genitive |
बोधितस्य
bodhitasya |
बोधितयोः
bodhitayoḥ |
बोधितानाम्
bodhitānām |
Locative |
बोधिते
bodhite |
बोधितयोः
bodhitayoḥ |
बोधितेषु
bodhiteṣu |