Sanskrit tools

Sanskrit declension


Declension of बोधिन्मनस् bodhinmanas, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative बोधिन्मनाः bodhinmanāḥ
बोधिन्मनसौ bodhinmanasau
बोधिन्मनसः bodhinmanasaḥ
Vocative बोधिन्मनः bodhinmanaḥ
बोधिन्मनसौ bodhinmanasau
बोधिन्मनसः bodhinmanasaḥ
Accusative बोधिन्मनसम् bodhinmanasam
बोधिन्मनसौ bodhinmanasau
बोधिन्मनसः bodhinmanasaḥ
Instrumental बोधिन्मनसा bodhinmanasā
बोधिन्मनोभ्याम् bodhinmanobhyām
बोधिन्मनोभिः bodhinmanobhiḥ
Dative बोधिन्मनसे bodhinmanase
बोधिन्मनोभ्याम् bodhinmanobhyām
बोधिन्मनोभ्यः bodhinmanobhyaḥ
Ablative बोधिन्मनसः bodhinmanasaḥ
बोधिन्मनोभ्याम् bodhinmanobhyām
बोधिन्मनोभ्यः bodhinmanobhyaḥ
Genitive बोधिन्मनसः bodhinmanasaḥ
बोधिन्मनसोः bodhinmanasoḥ
बोधिन्मनसाम् bodhinmanasām
Locative बोधिन्मनसि bodhinmanasi
बोधिन्मनसोः bodhinmanasoḥ
बोधिन्मनःसु bodhinmanaḥsu
बोधिन्मनस्सु bodhinmanassu