Sanskrit tools

Sanskrit declension


Declension of बृहत्कथा bṛhatkathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कथा bṛhatkathā
बृहत्कथे bṛhatkathe
बृहत्कथाः bṛhatkathāḥ
Vocative बृहत्कथे bṛhatkathe
बृहत्कथे bṛhatkathe
बृहत्कथाः bṛhatkathāḥ
Accusative बृहत्कथाम् bṛhatkathām
बृहत्कथे bṛhatkathe
बृहत्कथाः bṛhatkathāḥ
Instrumental बृहत्कथया bṛhatkathayā
बृहत्कथाभ्याम् bṛhatkathābhyām
बृहत्कथाभिः bṛhatkathābhiḥ
Dative बृहत्कथायै bṛhatkathāyai
बृहत्कथाभ्याम् bṛhatkathābhyām
बृहत्कथाभ्यः bṛhatkathābhyaḥ
Ablative बृहत्कथायाः bṛhatkathāyāḥ
बृहत्कथाभ्याम् bṛhatkathābhyām
बृहत्कथाभ्यः bṛhatkathābhyaḥ
Genitive बृहत्कथायाः bṛhatkathāyāḥ
बृहत्कथयोः bṛhatkathayoḥ
बृहत्कथानाम् bṛhatkathānām
Locative बृहत्कथायाम् bṛhatkathāyām
बृहत्कथयोः bṛhatkathayoḥ
बृहत्कथासु bṛhatkathāsu