Sanskrit tools

Sanskrit declension


Declension of बृहत्कथासारसंग्रह bṛhatkathāsārasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कथासारसंग्रहः bṛhatkathāsārasaṁgrahaḥ
बृहत्कथासारसंग्रहौ bṛhatkathāsārasaṁgrahau
बृहत्कथासारसंग्रहाः bṛhatkathāsārasaṁgrahāḥ
Vocative बृहत्कथासारसंग्रह bṛhatkathāsārasaṁgraha
बृहत्कथासारसंग्रहौ bṛhatkathāsārasaṁgrahau
बृहत्कथासारसंग्रहाः bṛhatkathāsārasaṁgrahāḥ
Accusative बृहत्कथासारसंग्रहम् bṛhatkathāsārasaṁgraham
बृहत्कथासारसंग्रहौ bṛhatkathāsārasaṁgrahau
बृहत्कथासारसंग्रहान् bṛhatkathāsārasaṁgrahān
Instrumental बृहत्कथासारसंग्रहेण bṛhatkathāsārasaṁgraheṇa
बृहत्कथासारसंग्रहाभ्याम् bṛhatkathāsārasaṁgrahābhyām
बृहत्कथासारसंग्रहैः bṛhatkathāsārasaṁgrahaiḥ
Dative बृहत्कथासारसंग्रहाय bṛhatkathāsārasaṁgrahāya
बृहत्कथासारसंग्रहाभ्याम् bṛhatkathāsārasaṁgrahābhyām
बृहत्कथासारसंग्रहेभ्यः bṛhatkathāsārasaṁgrahebhyaḥ
Ablative बृहत्कथासारसंग्रहात् bṛhatkathāsārasaṁgrahāt
बृहत्कथासारसंग्रहाभ्याम् bṛhatkathāsārasaṁgrahābhyām
बृहत्कथासारसंग्रहेभ्यः bṛhatkathāsārasaṁgrahebhyaḥ
Genitive बृहत्कथासारसंग्रहस्य bṛhatkathāsārasaṁgrahasya
बृहत्कथासारसंग्रहयोः bṛhatkathāsārasaṁgrahayoḥ
बृहत्कथासारसंग्रहाणाम् bṛhatkathāsārasaṁgrahāṇām
Locative बृहत्कथासारसंग्रहे bṛhatkathāsārasaṁgrahe
बृहत्कथासारसंग्रहयोः bṛhatkathāsārasaṁgrahayoḥ
बृहत्कथासारसंग्रहेषु bṛhatkathāsārasaṁgraheṣu