| Singular | Dual | Plural |
Nominative |
बृहत्कथासारसंग्रहः
bṛhatkathāsārasaṁgrahaḥ
|
बृहत्कथासारसंग्रहौ
bṛhatkathāsārasaṁgrahau
|
बृहत्कथासारसंग्रहाः
bṛhatkathāsārasaṁgrahāḥ
|
Vocative |
बृहत्कथासारसंग्रह
bṛhatkathāsārasaṁgraha
|
बृहत्कथासारसंग्रहौ
bṛhatkathāsārasaṁgrahau
|
बृहत्कथासारसंग्रहाः
bṛhatkathāsārasaṁgrahāḥ
|
Accusative |
बृहत्कथासारसंग्रहम्
bṛhatkathāsārasaṁgraham
|
बृहत्कथासारसंग्रहौ
bṛhatkathāsārasaṁgrahau
|
बृहत्कथासारसंग्रहान्
bṛhatkathāsārasaṁgrahān
|
Instrumental |
बृहत्कथासारसंग्रहेण
bṛhatkathāsārasaṁgraheṇa
|
बृहत्कथासारसंग्रहाभ्याम्
bṛhatkathāsārasaṁgrahābhyām
|
बृहत्कथासारसंग्रहैः
bṛhatkathāsārasaṁgrahaiḥ
|
Dative |
बृहत्कथासारसंग्रहाय
bṛhatkathāsārasaṁgrahāya
|
बृहत्कथासारसंग्रहाभ्याम्
bṛhatkathāsārasaṁgrahābhyām
|
बृहत्कथासारसंग्रहेभ्यः
bṛhatkathāsārasaṁgrahebhyaḥ
|
Ablative |
बृहत्कथासारसंग्रहात्
bṛhatkathāsārasaṁgrahāt
|
बृहत्कथासारसंग्रहाभ्याम्
bṛhatkathāsārasaṁgrahābhyām
|
बृहत्कथासारसंग्रहेभ्यः
bṛhatkathāsārasaṁgrahebhyaḥ
|
Genitive |
बृहत्कथासारसंग्रहस्य
bṛhatkathāsārasaṁgrahasya
|
बृहत्कथासारसंग्रहयोः
bṛhatkathāsārasaṁgrahayoḥ
|
बृहत्कथासारसंग्रहाणाम्
bṛhatkathāsārasaṁgrahāṇām
|
Locative |
बृहत्कथासारसंग्रहे
bṛhatkathāsārasaṁgrahe
|
बृहत्कथासारसंग्रहयोः
bṛhatkathāsārasaṁgrahayoḥ
|
बृहत्कथासारसंग्रहेषु
bṛhatkathāsārasaṁgraheṣu
|