Sanskrit tools

Sanskrit declension


Declension of बृहत्कन्द bṛhatkanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कन्दः bṛhatkandaḥ
बृहत्कन्दौ bṛhatkandau
बृहत्कन्दाः bṛhatkandāḥ
Vocative बृहत्कन्द bṛhatkanda
बृहत्कन्दौ bṛhatkandau
बृहत्कन्दाः bṛhatkandāḥ
Accusative बृहत्कन्दम् bṛhatkandam
बृहत्कन्दौ bṛhatkandau
बृहत्कन्दान् bṛhatkandān
Instrumental बृहत्कन्देन bṛhatkandena
बृहत्कन्दाभ्याम् bṛhatkandābhyām
बृहत्कन्दैः bṛhatkandaiḥ
Dative बृहत्कन्दाय bṛhatkandāya
बृहत्कन्दाभ्याम् bṛhatkandābhyām
बृहत्कन्देभ्यः bṛhatkandebhyaḥ
Ablative बृहत्कन्दात् bṛhatkandāt
बृहत्कन्दाभ्याम् bṛhatkandābhyām
बृहत्कन्देभ्यः bṛhatkandebhyaḥ
Genitive बृहत्कन्दस्य bṛhatkandasya
बृहत्कन्दयोः bṛhatkandayoḥ
बृहत्कन्दानाम् bṛhatkandānām
Locative बृहत्कन्दे bṛhatkande
बृहत्कन्दयोः bṛhatkandayoḥ
बृहत्कन्देषु bṛhatkandeṣu