Sanskrit tools

Sanskrit declension


Declension of बृहत्कल्प bṛhatkalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कल्पः bṛhatkalpaḥ
बृहत्कल्पौ bṛhatkalpau
बृहत्कल्पाः bṛhatkalpāḥ
Vocative बृहत्कल्प bṛhatkalpa
बृहत्कल्पौ bṛhatkalpau
बृहत्कल्पाः bṛhatkalpāḥ
Accusative बृहत्कल्पम् bṛhatkalpam
बृहत्कल्पौ bṛhatkalpau
बृहत्कल्पान् bṛhatkalpān
Instrumental बृहत्कल्पेन bṛhatkalpena
बृहत्कल्पाभ्याम् bṛhatkalpābhyām
बृहत्कल्पैः bṛhatkalpaiḥ
Dative बृहत्कल्पाय bṛhatkalpāya
बृहत्कल्पाभ्याम् bṛhatkalpābhyām
बृहत्कल्पेभ्यः bṛhatkalpebhyaḥ
Ablative बृहत्कल्पात् bṛhatkalpāt
बृहत्कल्पाभ्याम् bṛhatkalpābhyām
बृहत्कल्पेभ्यः bṛhatkalpebhyaḥ
Genitive बृहत्कल्पस्य bṛhatkalpasya
बृहत्कल्पयोः bṛhatkalpayoḥ
बृहत्कल्पानाम् bṛhatkalpānām
Locative बृहत्कल्पे bṛhatkalpe
बृहत्कल्पयोः bṛhatkalpayoḥ
बृहत्कल्पेषु bṛhatkalpeṣu