| Singular | Dual | Plural |
Nominative |
बृहत्कल्पः
bṛhatkalpaḥ
|
बृहत्कल्पौ
bṛhatkalpau
|
बृहत्कल्पाः
bṛhatkalpāḥ
|
Vocative |
बृहत्कल्प
bṛhatkalpa
|
बृहत्कल्पौ
bṛhatkalpau
|
बृहत्कल्पाः
bṛhatkalpāḥ
|
Accusative |
बृहत्कल्पम्
bṛhatkalpam
|
बृहत्कल्पौ
bṛhatkalpau
|
बृहत्कल्पान्
bṛhatkalpān
|
Instrumental |
बृहत्कल्पेन
bṛhatkalpena
|
बृहत्कल्पाभ्याम्
bṛhatkalpābhyām
|
बृहत्कल्पैः
bṛhatkalpaiḥ
|
Dative |
बृहत्कल्पाय
bṛhatkalpāya
|
बृहत्कल्पाभ्याम्
bṛhatkalpābhyām
|
बृहत्कल्पेभ्यः
bṛhatkalpebhyaḥ
|
Ablative |
बृहत्कल्पात्
bṛhatkalpāt
|
बृहत्कल्पाभ्याम्
bṛhatkalpābhyām
|
बृहत्कल्पेभ्यः
bṛhatkalpebhyaḥ
|
Genitive |
बृहत्कल्पस्य
bṛhatkalpasya
|
बृहत्कल्पयोः
bṛhatkalpayoḥ
|
बृहत्कल्पानाम्
bṛhatkalpānām
|
Locative |
बृहत्कल्पे
bṛhatkalpe
|
बृहत्कल्पयोः
bṛhatkalpayoḥ
|
बृहत्कल्पेषु
bṛhatkalpeṣu
|