| Singular | Dual | Plural |
Nominative |
बृहत्कल्पलता
bṛhatkalpalatā
|
बृहत्कल्पलते
bṛhatkalpalate
|
बृहत्कल्पलताः
bṛhatkalpalatāḥ
|
Vocative |
बृहत्कल्पलते
bṛhatkalpalate
|
बृहत्कल्पलते
bṛhatkalpalate
|
बृहत्कल्पलताः
bṛhatkalpalatāḥ
|
Accusative |
बृहत्कल्पलताम्
bṛhatkalpalatām
|
बृहत्कल्पलते
bṛhatkalpalate
|
बृहत्कल्पलताः
bṛhatkalpalatāḥ
|
Instrumental |
बृहत्कल्पलतया
bṛhatkalpalatayā
|
बृहत्कल्पलताभ्याम्
bṛhatkalpalatābhyām
|
बृहत्कल्पलताभिः
bṛhatkalpalatābhiḥ
|
Dative |
बृहत्कल्पलतायै
bṛhatkalpalatāyai
|
बृहत्कल्पलताभ्याम्
bṛhatkalpalatābhyām
|
बृहत्कल्पलताभ्यः
bṛhatkalpalatābhyaḥ
|
Ablative |
बृहत्कल्पलतायाः
bṛhatkalpalatāyāḥ
|
बृहत्कल्पलताभ्याम्
bṛhatkalpalatābhyām
|
बृहत्कल्पलताभ्यः
bṛhatkalpalatābhyaḥ
|
Genitive |
बृहत्कल्पलतायाः
bṛhatkalpalatāyāḥ
|
बृहत्कल्पलतयोः
bṛhatkalpalatayoḥ
|
बृहत्कल्पलतानाम्
bṛhatkalpalatānām
|
Locative |
बृहत्कल्पलतायाम्
bṛhatkalpalatāyām
|
बृहत्कल्पलतयोः
bṛhatkalpalatayoḥ
|
बृहत्कल्पलतासु
bṛhatkalpalatāsu
|