Sanskrit tools

Sanskrit declension


Declension of बृहत्कल्पलता bṛhatkalpalatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कल्पलता bṛhatkalpalatā
बृहत्कल्पलते bṛhatkalpalate
बृहत्कल्पलताः bṛhatkalpalatāḥ
Vocative बृहत्कल्पलते bṛhatkalpalate
बृहत्कल्पलते bṛhatkalpalate
बृहत्कल्पलताः bṛhatkalpalatāḥ
Accusative बृहत्कल्पलताम् bṛhatkalpalatām
बृहत्कल्पलते bṛhatkalpalate
बृहत्कल्पलताः bṛhatkalpalatāḥ
Instrumental बृहत्कल्पलतया bṛhatkalpalatayā
बृहत्कल्पलताभ्याम् bṛhatkalpalatābhyām
बृहत्कल्पलताभिः bṛhatkalpalatābhiḥ
Dative बृहत्कल्पलतायै bṛhatkalpalatāyai
बृहत्कल्पलताभ्याम् bṛhatkalpalatābhyām
बृहत्कल्पलताभ्यः bṛhatkalpalatābhyaḥ
Ablative बृहत्कल्पलतायाः bṛhatkalpalatāyāḥ
बृहत्कल्पलताभ्याम् bṛhatkalpalatābhyām
बृहत्कल्पलताभ्यः bṛhatkalpalatābhyaḥ
Genitive बृहत्कल्पलतायाः bṛhatkalpalatāyāḥ
बृहत्कल्पलतयोः bṛhatkalpalatayoḥ
बृहत्कल्पलतानाम् bṛhatkalpalatānām
Locative बृहत्कल्पलतायाम् bṛhatkalpalatāyām
बृहत्कल्पलतयोः bṛhatkalpalatayoḥ
बृहत्कल्पलतासु bṛhatkalpalatāsu