| Singular | Dual | Plural |
Nominative |
बृहत्कालज्ञानम्
bṛhatkālajñānam
|
बृहत्कालज्ञाने
bṛhatkālajñāne
|
बृहत्कालज्ञानानि
bṛhatkālajñānāni
|
Vocative |
बृहत्कालज्ञान
bṛhatkālajñāna
|
बृहत्कालज्ञाने
bṛhatkālajñāne
|
बृहत्कालज्ञानानि
bṛhatkālajñānāni
|
Accusative |
बृहत्कालज्ञानम्
bṛhatkālajñānam
|
बृहत्कालज्ञाने
bṛhatkālajñāne
|
बृहत्कालज्ञानानि
bṛhatkālajñānāni
|
Instrumental |
बृहत्कालज्ञानेन
bṛhatkālajñānena
|
बृहत्कालज्ञानाभ्याम्
bṛhatkālajñānābhyām
|
बृहत्कालज्ञानैः
bṛhatkālajñānaiḥ
|
Dative |
बृहत्कालज्ञानाय
bṛhatkālajñānāya
|
बृहत्कालज्ञानाभ्याम्
bṛhatkālajñānābhyām
|
बृहत्कालज्ञानेभ्यः
bṛhatkālajñānebhyaḥ
|
Ablative |
बृहत्कालज्ञानात्
bṛhatkālajñānāt
|
बृहत्कालज्ञानाभ्याम्
bṛhatkālajñānābhyām
|
बृहत्कालज्ञानेभ्यः
bṛhatkālajñānebhyaḥ
|
Genitive |
बृहत्कालज्ञानस्य
bṛhatkālajñānasya
|
बृहत्कालज्ञानयोः
bṛhatkālajñānayoḥ
|
बृहत्कालज्ञानानाम्
bṛhatkālajñānānām
|
Locative |
बृहत्कालज्ञाने
bṛhatkālajñāne
|
बृहत्कालज्ञानयोः
bṛhatkālajñānayoḥ
|
बृहत्कालज्ञानेषु
bṛhatkālajñāneṣu
|