Sanskrit tools

Sanskrit declension


Declension of बृहत्कालज्ञान bṛhatkālajñāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कालज्ञानम् bṛhatkālajñānam
बृहत्कालज्ञाने bṛhatkālajñāne
बृहत्कालज्ञानानि bṛhatkālajñānāni
Vocative बृहत्कालज्ञान bṛhatkālajñāna
बृहत्कालज्ञाने bṛhatkālajñāne
बृहत्कालज्ञानानि bṛhatkālajñānāni
Accusative बृहत्कालज्ञानम् bṛhatkālajñānam
बृहत्कालज्ञाने bṛhatkālajñāne
बृहत्कालज्ञानानि bṛhatkālajñānāni
Instrumental बृहत्कालज्ञानेन bṛhatkālajñānena
बृहत्कालज्ञानाभ्याम् bṛhatkālajñānābhyām
बृहत्कालज्ञानैः bṛhatkālajñānaiḥ
Dative बृहत्कालज्ञानाय bṛhatkālajñānāya
बृहत्कालज्ञानाभ्याम् bṛhatkālajñānābhyām
बृहत्कालज्ञानेभ्यः bṛhatkālajñānebhyaḥ
Ablative बृहत्कालज्ञानात् bṛhatkālajñānāt
बृहत्कालज्ञानाभ्याम् bṛhatkālajñānābhyām
बृहत्कालज्ञानेभ्यः bṛhatkālajñānebhyaḥ
Genitive बृहत्कालज्ञानस्य bṛhatkālajñānasya
बृहत्कालज्ञानयोः bṛhatkālajñānayoḥ
बृहत्कालज्ञानानाम् bṛhatkālajñānānām
Locative बृहत्कालज्ञाने bṛhatkālajñāne
बृहत्कालज्ञानयोः bṛhatkālajñānayoḥ
बृहत्कालज्ञानेषु bṛhatkālajñāneṣu