Sanskrit tools

Sanskrit declension


Declension of बृहत्कालशाक bṛhatkālaśāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कालशाकः bṛhatkālaśākaḥ
बृहत्कालशाकौ bṛhatkālaśākau
बृहत्कालशाकाः bṛhatkālaśākāḥ
Vocative बृहत्कालशाक bṛhatkālaśāka
बृहत्कालशाकौ bṛhatkālaśākau
बृहत्कालशाकाः bṛhatkālaśākāḥ
Accusative बृहत्कालशाकम् bṛhatkālaśākam
बृहत्कालशाकौ bṛhatkālaśākau
बृहत्कालशाकान् bṛhatkālaśākān
Instrumental बृहत्कालशाकेन bṛhatkālaśākena
बृहत्कालशाकाभ्याम् bṛhatkālaśākābhyām
बृहत्कालशाकैः bṛhatkālaśākaiḥ
Dative बृहत्कालशाकाय bṛhatkālaśākāya
बृहत्कालशाकाभ्याम् bṛhatkālaśākābhyām
बृहत्कालशाकेभ्यः bṛhatkālaśākebhyaḥ
Ablative बृहत्कालशाकात् bṛhatkālaśākāt
बृहत्कालशाकाभ्याम् bṛhatkālaśākābhyām
बृहत्कालशाकेभ्यः bṛhatkālaśākebhyaḥ
Genitive बृहत्कालशाकस्य bṛhatkālaśākasya
बृहत्कालशाकयोः bṛhatkālaśākayoḥ
बृहत्कालशाकानाम् bṛhatkālaśākānām
Locative बृहत्कालशाके bṛhatkālaśāke
बृहत्कालशाकयोः bṛhatkālaśākayoḥ
बृहत्कालशाकेषु bṛhatkālaśākeṣu