| Singular | Dual | Plural |
Nominative |
बृहत्कालशाकः
bṛhatkālaśākaḥ
|
बृहत्कालशाकौ
bṛhatkālaśākau
|
बृहत्कालशाकाः
bṛhatkālaśākāḥ
|
Vocative |
बृहत्कालशाक
bṛhatkālaśāka
|
बृहत्कालशाकौ
bṛhatkālaśākau
|
बृहत्कालशाकाः
bṛhatkālaśākāḥ
|
Accusative |
बृहत्कालशाकम्
bṛhatkālaśākam
|
बृहत्कालशाकौ
bṛhatkālaśākau
|
बृहत्कालशाकान्
bṛhatkālaśākān
|
Instrumental |
बृहत्कालशाकेन
bṛhatkālaśākena
|
बृहत्कालशाकाभ्याम्
bṛhatkālaśākābhyām
|
बृहत्कालशाकैः
bṛhatkālaśākaiḥ
|
Dative |
बृहत्कालशाकाय
bṛhatkālaśākāya
|
बृहत्कालशाकाभ्याम्
bṛhatkālaśākābhyām
|
बृहत्कालशाकेभ्यः
bṛhatkālaśākebhyaḥ
|
Ablative |
बृहत्कालशाकात्
bṛhatkālaśākāt
|
बृहत्कालशाकाभ्याम्
bṛhatkālaśākābhyām
|
बृहत्कालशाकेभ्यः
bṛhatkālaśākebhyaḥ
|
Genitive |
बृहत्कालशाकस्य
bṛhatkālaśākasya
|
बृहत्कालशाकयोः
bṛhatkālaśākayoḥ
|
बृहत्कालशाकानाम्
bṛhatkālaśākānām
|
Locative |
बृहत्कालशाके
bṛhatkālaśāke
|
बृहत्कालशाकयोः
bṛhatkālaśākayoḥ
|
बृहत्कालशाकेषु
bṛhatkālaśākeṣu
|