Sanskrit tools

Sanskrit declension


Declension of बृहत्काश bṛhatkāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्काशः bṛhatkāśaḥ
बृहत्काशौ bṛhatkāśau
बृहत्काशाः bṛhatkāśāḥ
Vocative बृहत्काश bṛhatkāśa
बृहत्काशौ bṛhatkāśau
बृहत्काशाः bṛhatkāśāḥ
Accusative बृहत्काशम् bṛhatkāśam
बृहत्काशौ bṛhatkāśau
बृहत्काशान् bṛhatkāśān
Instrumental बृहत्काशेन bṛhatkāśena
बृहत्काशाभ्याम् bṛhatkāśābhyām
बृहत्काशैः bṛhatkāśaiḥ
Dative बृहत्काशाय bṛhatkāśāya
बृहत्काशाभ्याम् bṛhatkāśābhyām
बृहत्काशेभ्यः bṛhatkāśebhyaḥ
Ablative बृहत्काशात् bṛhatkāśāt
बृहत्काशाभ्याम् bṛhatkāśābhyām
बृहत्काशेभ्यः bṛhatkāśebhyaḥ
Genitive बृहत्काशस्य bṛhatkāśasya
बृहत्काशयोः bṛhatkāśayoḥ
बृहत्काशानाम् bṛhatkāśānām
Locative बृहत्काशे bṛhatkāśe
बृहत्काशयोः bṛhatkāśayoḥ
बृहत्काशेषु bṛhatkāśeṣu