Singular | Dual | Plural | |
Nominative |
बृहत्कीर्तिः
bṛhatkīrtiḥ |
बृहत्कीर्ती
bṛhatkīrtī |
बृहत्कीर्तयः
bṛhatkīrtayaḥ |
Vocative |
बृहत्कीर्ते
bṛhatkīrte |
बृहत्कीर्ती
bṛhatkīrtī |
बृहत्कीर्तयः
bṛhatkīrtayaḥ |
Accusative |
बृहत्कीर्तिम्
bṛhatkīrtim |
बृहत्कीर्ती
bṛhatkīrtī |
बृहत्कीर्तीः
bṛhatkīrtīḥ |
Instrumental |
बृहत्कीर्त्या
bṛhatkīrtyā |
बृहत्कीर्तिभ्याम्
bṛhatkīrtibhyām |
बृहत्कीर्तिभिः
bṛhatkīrtibhiḥ |
Dative |
बृहत्कीर्तये
bṛhatkīrtaye बृहत्कीर्त्यै bṛhatkīrtyai |
बृहत्कीर्तिभ्याम्
bṛhatkīrtibhyām |
बृहत्कीर्तिभ्यः
bṛhatkīrtibhyaḥ |
Ablative |
बृहत्कीर्तेः
bṛhatkīrteḥ बृहत्कीर्त्याः bṛhatkīrtyāḥ |
बृहत्कीर्तिभ्याम्
bṛhatkīrtibhyām |
बृहत्कीर्तिभ्यः
bṛhatkīrtibhyaḥ |
Genitive |
बृहत्कीर्तेः
bṛhatkīrteḥ बृहत्कीर्त्याः bṛhatkīrtyāḥ |
बृहत्कीर्त्योः
bṛhatkīrtyoḥ |
बृहत्कीर्तीनाम्
bṛhatkīrtīnām |
Locative |
बृहत्कीर्तौ
bṛhatkīrtau बृहत्कीर्त्याम् bṛhatkīrtyām |
बृहत्कीर्त्योः
bṛhatkīrtyoḥ |
बृहत्कीर्तिषु
bṛhatkīrtiṣu |