Sanskrit tools

Sanskrit declension


Declension of बृहत्कुक्षि bṛhatkukṣi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कुक्षि bṛhatkukṣi
बृहत्कुक्षिणी bṛhatkukṣiṇī
बृहत्कुक्षीणि bṛhatkukṣīṇi
Vocative बृहत्कुक्षे bṛhatkukṣe
बृहत्कुक्षि bṛhatkukṣi
बृहत्कुक्षिणी bṛhatkukṣiṇī
बृहत्कुक्षीणि bṛhatkukṣīṇi
Accusative बृहत्कुक्षि bṛhatkukṣi
बृहत्कुक्षिणी bṛhatkukṣiṇī
बृहत्कुक्षीणि bṛhatkukṣīṇi
Instrumental बृहत्कुक्षिणा bṛhatkukṣiṇā
बृहत्कुक्षिभ्याम् bṛhatkukṣibhyām
बृहत्कुक्षिभिः bṛhatkukṣibhiḥ
Dative बृहत्कुक्षिणे bṛhatkukṣiṇe
बृहत्कुक्षिभ्याम् bṛhatkukṣibhyām
बृहत्कुक्षिभ्यः bṛhatkukṣibhyaḥ
Ablative बृहत्कुक्षिणः bṛhatkukṣiṇaḥ
बृहत्कुक्षिभ्याम् bṛhatkukṣibhyām
बृहत्कुक्षिभ्यः bṛhatkukṣibhyaḥ
Genitive बृहत्कुक्षिणः bṛhatkukṣiṇaḥ
बृहत्कुक्षिणोः bṛhatkukṣiṇoḥ
बृहत्कुक्षीणाम् bṛhatkukṣīṇām
Locative बृहत्कुक्षिणि bṛhatkukṣiṇi
बृहत्कुक्षिणोः bṛhatkukṣiṇoḥ
बृहत्कुक्षिषु bṛhatkukṣiṣu