| Singular | Dual | Plural |
Nominative |
बृहत्कुशण्डिका
bṛhatkuśaṇḍikā
|
बृहत्कुशण्डिके
bṛhatkuśaṇḍike
|
बृहत्कुशण्डिकाः
bṛhatkuśaṇḍikāḥ
|
Vocative |
बृहत्कुशण्डिके
bṛhatkuśaṇḍike
|
बृहत्कुशण्डिके
bṛhatkuśaṇḍike
|
बृहत्कुशण्डिकाः
bṛhatkuśaṇḍikāḥ
|
Accusative |
बृहत्कुशण्डिकाम्
bṛhatkuśaṇḍikām
|
बृहत्कुशण्डिके
bṛhatkuśaṇḍike
|
बृहत्कुशण्डिकाः
bṛhatkuśaṇḍikāḥ
|
Instrumental |
बृहत्कुशण्डिकया
bṛhatkuśaṇḍikayā
|
बृहत्कुशण्डिकाभ्याम्
bṛhatkuśaṇḍikābhyām
|
बृहत्कुशण्डिकाभिः
bṛhatkuśaṇḍikābhiḥ
|
Dative |
बृहत्कुशण्डिकायै
bṛhatkuśaṇḍikāyai
|
बृहत्कुशण्डिकाभ्याम्
bṛhatkuśaṇḍikābhyām
|
बृहत्कुशण्डिकाभ्यः
bṛhatkuśaṇḍikābhyaḥ
|
Ablative |
बृहत्कुशण्डिकायाः
bṛhatkuśaṇḍikāyāḥ
|
बृहत्कुशण्डिकाभ्याम्
bṛhatkuśaṇḍikābhyām
|
बृहत्कुशण्डिकाभ्यः
bṛhatkuśaṇḍikābhyaḥ
|
Genitive |
बृहत्कुशण्डिकायाः
bṛhatkuśaṇḍikāyāḥ
|
बृहत्कुशण्डिकयोः
bṛhatkuśaṇḍikayoḥ
|
बृहत्कुशण्डिकानाम्
bṛhatkuśaṇḍikānām
|
Locative |
बृहत्कुशण्डिकायाम्
bṛhatkuśaṇḍikāyām
|
बृहत्कुशण्डिकयोः
bṛhatkuśaṇḍikayoḥ
|
बृहत्कुशण्डिकासु
bṛhatkuśaṇḍikāsu
|