Sanskrit tools

Sanskrit declension


Declension of बृहत्कुशण्डिका bṛhatkuśaṇḍikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कुशण्डिका bṛhatkuśaṇḍikā
बृहत्कुशण्डिके bṛhatkuśaṇḍike
बृहत्कुशण्डिकाः bṛhatkuśaṇḍikāḥ
Vocative बृहत्कुशण्डिके bṛhatkuśaṇḍike
बृहत्कुशण्डिके bṛhatkuśaṇḍike
बृहत्कुशण्डिकाः bṛhatkuśaṇḍikāḥ
Accusative बृहत्कुशण्डिकाम् bṛhatkuśaṇḍikām
बृहत्कुशण्डिके bṛhatkuśaṇḍike
बृहत्कुशण्डिकाः bṛhatkuśaṇḍikāḥ
Instrumental बृहत्कुशण्डिकया bṛhatkuśaṇḍikayā
बृहत्कुशण्डिकाभ्याम् bṛhatkuśaṇḍikābhyām
बृहत्कुशण्डिकाभिः bṛhatkuśaṇḍikābhiḥ
Dative बृहत्कुशण्डिकायै bṛhatkuśaṇḍikāyai
बृहत्कुशण्डिकाभ्याम् bṛhatkuśaṇḍikābhyām
बृहत्कुशण्डिकाभ्यः bṛhatkuśaṇḍikābhyaḥ
Ablative बृहत्कुशण्डिकायाः bṛhatkuśaṇḍikāyāḥ
बृहत्कुशण्डिकाभ्याम् bṛhatkuśaṇḍikābhyām
बृहत्कुशण्डिकाभ्यः bṛhatkuśaṇḍikābhyaḥ
Genitive बृहत्कुशण्डिकायाः bṛhatkuśaṇḍikāyāḥ
बृहत्कुशण्डिकयोः bṛhatkuśaṇḍikayoḥ
बृहत्कुशण्डिकानाम् bṛhatkuśaṇḍikānām
Locative बृहत्कुशण्डिकायाम् bṛhatkuśaṇḍikāyām
बृहत्कुशण्डिकयोः bṛhatkuśaṇḍikayoḥ
बृहत्कुशण्डिकासु bṛhatkuśaṇḍikāsu