Sanskrit tools

Sanskrit declension


Declension of बृहत्केतु bṛhatketu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्केतुः bṛhatketuḥ
बृहत्केतू bṛhatketū
बृहत्केतवः bṛhatketavaḥ
Vocative बृहत्केतो bṛhatketo
बृहत्केतू bṛhatketū
बृहत्केतवः bṛhatketavaḥ
Accusative बृहत्केतुम् bṛhatketum
बृहत्केतू bṛhatketū
बृहत्केतूः bṛhatketūḥ
Instrumental बृहत्केत्वा bṛhatketvā
बृहत्केतुभ्याम् bṛhatketubhyām
बृहत्केतुभिः bṛhatketubhiḥ
Dative बृहत्केतवे bṛhatketave
बृहत्केत्वै bṛhatketvai
बृहत्केतुभ्याम् bṛhatketubhyām
बृहत्केतुभ्यः bṛhatketubhyaḥ
Ablative बृहत्केतोः bṛhatketoḥ
बृहत्केत्वाः bṛhatketvāḥ
बृहत्केतुभ्याम् bṛhatketubhyām
बृहत्केतुभ्यः bṛhatketubhyaḥ
Genitive बृहत्केतोः bṛhatketoḥ
बृहत्केत्वाः bṛhatketvāḥ
बृहत्केत्वोः bṛhatketvoḥ
बृहत्केतूनाम् bṛhatketūnām
Locative बृहत्केतौ bṛhatketau
बृहत्केत्वाम् bṛhatketvām
बृहत्केत्वोः bṛhatketvoḥ
बृहत्केतुषु bṛhatketuṣu