Sanskrit tools

Sanskrit declension


Declension of बृहत्केतु bṛhatketu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्केतु bṛhatketu
बृहत्केतुनी bṛhatketunī
बृहत्केतूनि bṛhatketūni
Vocative बृहत्केतो bṛhatketo
बृहत्केतु bṛhatketu
बृहत्केतुनी bṛhatketunī
बृहत्केतूनि bṛhatketūni
Accusative बृहत्केतु bṛhatketu
बृहत्केतुनी bṛhatketunī
बृहत्केतूनि bṛhatketūni
Instrumental बृहत्केतुना bṛhatketunā
बृहत्केतुभ्याम् bṛhatketubhyām
बृहत्केतुभिः bṛhatketubhiḥ
Dative बृहत्केतुने bṛhatketune
बृहत्केतुभ्याम् bṛhatketubhyām
बृहत्केतुभ्यः bṛhatketubhyaḥ
Ablative बृहत्केतुनः bṛhatketunaḥ
बृहत्केतुभ्याम् bṛhatketubhyām
बृहत्केतुभ्यः bṛhatketubhyaḥ
Genitive बृहत्केतुनः bṛhatketunaḥ
बृहत्केतुनोः bṛhatketunoḥ
बृहत्केतूनाम् bṛhatketūnām
Locative बृहत्केतुनि bṛhatketuni
बृहत्केतुनोः bṛhatketunoḥ
बृहत्केतुषु bṛhatketuṣu