Sanskrit tools

Sanskrit declension


Declension of बृहत्कोशलखण्ड bṛhatkośalakhaṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्कोशलखण्डम् bṛhatkośalakhaṇḍam
बृहत्कोशलखण्डे bṛhatkośalakhaṇḍe
बृहत्कोशलखण्डानि bṛhatkośalakhaṇḍāni
Vocative बृहत्कोशलखण्ड bṛhatkośalakhaṇḍa
बृहत्कोशलखण्डे bṛhatkośalakhaṇḍe
बृहत्कोशलखण्डानि bṛhatkośalakhaṇḍāni
Accusative बृहत्कोशलखण्डम् bṛhatkośalakhaṇḍam
बृहत्कोशलखण्डे bṛhatkośalakhaṇḍe
बृहत्कोशलखण्डानि bṛhatkośalakhaṇḍāni
Instrumental बृहत्कोशलखण्डेन bṛhatkośalakhaṇḍena
बृहत्कोशलखण्डाभ्याम् bṛhatkośalakhaṇḍābhyām
बृहत्कोशलखण्डैः bṛhatkośalakhaṇḍaiḥ
Dative बृहत्कोशलखण्डाय bṛhatkośalakhaṇḍāya
बृहत्कोशलखण्डाभ्याम् bṛhatkośalakhaṇḍābhyām
बृहत्कोशलखण्डेभ्यः bṛhatkośalakhaṇḍebhyaḥ
Ablative बृहत्कोशलखण्डात् bṛhatkośalakhaṇḍāt
बृहत्कोशलखण्डाभ्याम् bṛhatkośalakhaṇḍābhyām
बृहत्कोशलखण्डेभ्यः bṛhatkośalakhaṇḍebhyaḥ
Genitive बृहत्कोशलखण्डस्य bṛhatkośalakhaṇḍasya
बृहत्कोशलखण्डयोः bṛhatkośalakhaṇḍayoḥ
बृहत्कोशलखण्डानाम् bṛhatkośalakhaṇḍānām
Locative बृहत्कोशलखण्डे bṛhatkośalakhaṇḍe
बृहत्कोशलखण्डयोः bṛhatkośalakhaṇḍayoḥ
बृहत्कोशलखण्डेषु bṛhatkośalakhaṇḍeṣu