| Singular | Dual | Plural |
Nominative |
बृहत्कोशलखण्डम्
bṛhatkośalakhaṇḍam
|
बृहत्कोशलखण्डे
bṛhatkośalakhaṇḍe
|
बृहत्कोशलखण्डानि
bṛhatkośalakhaṇḍāni
|
Vocative |
बृहत्कोशलखण्ड
bṛhatkośalakhaṇḍa
|
बृहत्कोशलखण्डे
bṛhatkośalakhaṇḍe
|
बृहत्कोशलखण्डानि
bṛhatkośalakhaṇḍāni
|
Accusative |
बृहत्कोशलखण्डम्
bṛhatkośalakhaṇḍam
|
बृहत्कोशलखण्डे
bṛhatkośalakhaṇḍe
|
बृहत्कोशलखण्डानि
bṛhatkośalakhaṇḍāni
|
Instrumental |
बृहत्कोशलखण्डेन
bṛhatkośalakhaṇḍena
|
बृहत्कोशलखण्डाभ्याम्
bṛhatkośalakhaṇḍābhyām
|
बृहत्कोशलखण्डैः
bṛhatkośalakhaṇḍaiḥ
|
Dative |
बृहत्कोशलखण्डाय
bṛhatkośalakhaṇḍāya
|
बृहत्कोशलखण्डाभ्याम्
bṛhatkośalakhaṇḍābhyām
|
बृहत्कोशलखण्डेभ्यः
bṛhatkośalakhaṇḍebhyaḥ
|
Ablative |
बृहत्कोशलखण्डात्
bṛhatkośalakhaṇḍāt
|
बृहत्कोशलखण्डाभ्याम्
bṛhatkośalakhaṇḍābhyām
|
बृहत्कोशलखण्डेभ्यः
bṛhatkośalakhaṇḍebhyaḥ
|
Genitive |
बृहत्कोशलखण्डस्य
bṛhatkośalakhaṇḍasya
|
बृहत्कोशलखण्डयोः
bṛhatkośalakhaṇḍayoḥ
|
बृहत्कोशलखण्डानाम्
bṛhatkośalakhaṇḍānām
|
Locative |
बृहत्कोशलखण्डे
bṛhatkośalakhaṇḍe
|
बृहत्कोशलखण्डयोः
bṛhatkośalakhaṇḍayoḥ
|
बृहत्कोशलखण्डेषु
bṛhatkośalakhaṇḍeṣu
|