| Singular | Dual | Plural |
Nominative |
बृहत्क्षणः
bṛhatkṣaṇaḥ
|
बृहत्क्षणौ
bṛhatkṣaṇau
|
बृहत्क्षणाः
bṛhatkṣaṇāḥ
|
Vocative |
बृहत्क्षण
bṛhatkṣaṇa
|
बृहत्क्षणौ
bṛhatkṣaṇau
|
बृहत्क्षणाः
bṛhatkṣaṇāḥ
|
Accusative |
बृहत्क्षणम्
bṛhatkṣaṇam
|
बृहत्क्षणौ
bṛhatkṣaṇau
|
बृहत्क्षणान्
bṛhatkṣaṇān
|
Instrumental |
बृहत्क्षणेन
bṛhatkṣaṇena
|
बृहत्क्षणाभ्याम्
bṛhatkṣaṇābhyām
|
बृहत्क्षणैः
bṛhatkṣaṇaiḥ
|
Dative |
बृहत्क्षणाय
bṛhatkṣaṇāya
|
बृहत्क्षणाभ्याम्
bṛhatkṣaṇābhyām
|
बृहत्क्षणेभ्यः
bṛhatkṣaṇebhyaḥ
|
Ablative |
बृहत्क्षणात्
bṛhatkṣaṇāt
|
बृहत्क्षणाभ्याम्
bṛhatkṣaṇābhyām
|
बृहत्क्षणेभ्यः
bṛhatkṣaṇebhyaḥ
|
Genitive |
बृहत्क्षणस्य
bṛhatkṣaṇasya
|
बृहत्क्षणयोः
bṛhatkṣaṇayoḥ
|
बृहत्क्षणानाम्
bṛhatkṣaṇānām
|
Locative |
बृहत्क्षणे
bṛhatkṣaṇe
|
बृहत्क्षणयोः
bṛhatkṣaṇayoḥ
|
बृहत्क्षणेषु
bṛhatkṣaṇeṣu
|