Sanskrit tools

Sanskrit declension


Declension of बृहत्क्षत्र bṛhatkṣatra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्क्षत्रः bṛhatkṣatraḥ
बृहत्क्षत्रौ bṛhatkṣatrau
बृहत्क्षत्राः bṛhatkṣatrāḥ
Vocative बृहत्क्षत्र bṛhatkṣatra
बृहत्क्षत्रौ bṛhatkṣatrau
बृहत्क्षत्राः bṛhatkṣatrāḥ
Accusative बृहत्क्षत्रम् bṛhatkṣatram
बृहत्क्षत्रौ bṛhatkṣatrau
बृहत्क्षत्रान् bṛhatkṣatrān
Instrumental बृहत्क्षत्रेण bṛhatkṣatreṇa
बृहत्क्षत्राभ्याम् bṛhatkṣatrābhyām
बृहत्क्षत्रैः bṛhatkṣatraiḥ
Dative बृहत्क्षत्राय bṛhatkṣatrāya
बृहत्क्षत्राभ्याम् bṛhatkṣatrābhyām
बृहत्क्षत्रेभ्यः bṛhatkṣatrebhyaḥ
Ablative बृहत्क्षत्रात् bṛhatkṣatrāt
बृहत्क्षत्राभ्याम् bṛhatkṣatrābhyām
बृहत्क्षत्रेभ्यः bṛhatkṣatrebhyaḥ
Genitive बृहत्क्षत्रस्य bṛhatkṣatrasya
बृहत्क्षत्रयोः bṛhatkṣatrayoḥ
बृहत्क्षत्राणाम् bṛhatkṣatrāṇām
Locative बृहत्क्षत्रे bṛhatkṣatre
बृहत्क्षत्रयोः bṛhatkṣatrayoḥ
बृहत्क्षत्रेषु bṛhatkṣatreṣu