Sanskrit tools

Sanskrit declension


Declension of बृहत्क्षेत्र bṛhatkṣetra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्क्षेत्रः bṛhatkṣetraḥ
बृहत्क्षेत्रौ bṛhatkṣetrau
बृहत्क्षेत्राः bṛhatkṣetrāḥ
Vocative बृहत्क्षेत्र bṛhatkṣetra
बृहत्क्षेत्रौ bṛhatkṣetrau
बृहत्क्षेत्राः bṛhatkṣetrāḥ
Accusative बृहत्क्षेत्रम् bṛhatkṣetram
बृहत्क्षेत्रौ bṛhatkṣetrau
बृहत्क्षेत्रान् bṛhatkṣetrān
Instrumental बृहत्क्षेत्रेण bṛhatkṣetreṇa
बृहत्क्षेत्राभ्याम् bṛhatkṣetrābhyām
बृहत्क्षेत्रैः bṛhatkṣetraiḥ
Dative बृहत्क्षेत्राय bṛhatkṣetrāya
बृहत्क्षेत्राभ्याम् bṛhatkṣetrābhyām
बृहत्क्षेत्रेभ्यः bṛhatkṣetrebhyaḥ
Ablative बृहत्क्षेत्रात् bṛhatkṣetrāt
बृहत्क्षेत्राभ्याम् bṛhatkṣetrābhyām
बृहत्क्षेत्रेभ्यः bṛhatkṣetrebhyaḥ
Genitive बृहत्क्षेत्रस्य bṛhatkṣetrasya
बृहत्क्षेत्रयोः bṛhatkṣetrayoḥ
बृहत्क्षेत्राणाम् bṛhatkṣetrāṇām
Locative बृहत्क्षेत्रे bṛhatkṣetre
बृहत्क्षेत्रयोः bṛhatkṣetrayoḥ
बृहत्क्षेत्रेषु bṛhatkṣetreṣu