| Singular | Dual | Plural |
Nominative |
बृहत्क्षेत्रः
bṛhatkṣetraḥ
|
बृहत्क्षेत्रौ
bṛhatkṣetrau
|
बृहत्क्षेत्राः
bṛhatkṣetrāḥ
|
Vocative |
बृहत्क्षेत्र
bṛhatkṣetra
|
बृहत्क्षेत्रौ
bṛhatkṣetrau
|
बृहत्क्षेत्राः
bṛhatkṣetrāḥ
|
Accusative |
बृहत्क्षेत्रम्
bṛhatkṣetram
|
बृहत्क्षेत्रौ
bṛhatkṣetrau
|
बृहत्क्षेत्रान्
bṛhatkṣetrān
|
Instrumental |
बृहत्क्षेत्रेण
bṛhatkṣetreṇa
|
बृहत्क्षेत्राभ्याम्
bṛhatkṣetrābhyām
|
बृहत्क्षेत्रैः
bṛhatkṣetraiḥ
|
Dative |
बृहत्क्षेत्राय
bṛhatkṣetrāya
|
बृहत्क्षेत्राभ्याम्
bṛhatkṣetrābhyām
|
बृहत्क्षेत्रेभ्यः
bṛhatkṣetrebhyaḥ
|
Ablative |
बृहत्क्षेत्रात्
bṛhatkṣetrāt
|
बृहत्क्षेत्राभ्याम्
bṛhatkṣetrābhyām
|
बृहत्क्षेत्रेभ्यः
bṛhatkṣetrebhyaḥ
|
Genitive |
बृहत्क्षेत्रस्य
bṛhatkṣetrasya
|
बृहत्क्षेत्रयोः
bṛhatkṣetrayoḥ
|
बृहत्क्षेत्राणाम्
bṛhatkṣetrāṇām
|
Locative |
बृहत्क्षेत्रे
bṛhatkṣetre
|
बृहत्क्षेत्रयोः
bṛhatkṣetrayoḥ
|
बृहत्क्षेत्रेषु
bṛhatkṣetreṣu
|