Sanskrit tools

Sanskrit declension


Declension of बृहत्तन्त्रपति bṛhattantrapati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्तन्त्रपतिः bṛhattantrapatiḥ
बृहत्तन्त्रपती bṛhattantrapatī
बृहत्तन्त्रपतयः bṛhattantrapatayaḥ
Vocative बृहत्तन्त्रपते bṛhattantrapate
बृहत्तन्त्रपती bṛhattantrapatī
बृहत्तन्त्रपतयः bṛhattantrapatayaḥ
Accusative बृहत्तन्त्रपतिम् bṛhattantrapatim
बृहत्तन्त्रपती bṛhattantrapatī
बृहत्तन्त्रपतीन् bṛhattantrapatīn
Instrumental बृहत्तन्त्रपतिना bṛhattantrapatinā
बृहत्तन्त्रपतिभ्याम् bṛhattantrapatibhyām
बृहत्तन्त्रपतिभिः bṛhattantrapatibhiḥ
Dative बृहत्तन्त्रपतये bṛhattantrapataye
बृहत्तन्त्रपतिभ्याम् bṛhattantrapatibhyām
बृहत्तन्त्रपतिभ्यः bṛhattantrapatibhyaḥ
Ablative बृहत्तन्त्रपतेः bṛhattantrapateḥ
बृहत्तन्त्रपतिभ्याम् bṛhattantrapatibhyām
बृहत्तन्त्रपतिभ्यः bṛhattantrapatibhyaḥ
Genitive बृहत्तन्त्रपतेः bṛhattantrapateḥ
बृहत्तन्त्रपत्योः bṛhattantrapatyoḥ
बृहत्तन्त्रपतीनाम् bṛhattantrapatīnām
Locative बृहत्तन्त्रपतौ bṛhattantrapatau
बृहत्तन्त्रपत्योः bṛhattantrapatyoḥ
बृहत्तन्त्रपतिषु bṛhattantrapatiṣu