| Singular | Dual | Plural |
Nominative |
बृहत्तन्त्रपतिः
bṛhattantrapatiḥ
|
बृहत्तन्त्रपती
bṛhattantrapatī
|
बृहत्तन्त्रपतयः
bṛhattantrapatayaḥ
|
Vocative |
बृहत्तन्त्रपते
bṛhattantrapate
|
बृहत्तन्त्रपती
bṛhattantrapatī
|
बृहत्तन्त्रपतयः
bṛhattantrapatayaḥ
|
Accusative |
बृहत्तन्त्रपतिम्
bṛhattantrapatim
|
बृहत्तन्त्रपती
bṛhattantrapatī
|
बृहत्तन्त्रपतीन्
bṛhattantrapatīn
|
Instrumental |
बृहत्तन्त्रपतिना
bṛhattantrapatinā
|
बृहत्तन्त्रपतिभ्याम्
bṛhattantrapatibhyām
|
बृहत्तन्त्रपतिभिः
bṛhattantrapatibhiḥ
|
Dative |
बृहत्तन्त्रपतये
bṛhattantrapataye
|
बृहत्तन्त्रपतिभ्याम्
bṛhattantrapatibhyām
|
बृहत्तन्त्रपतिभ्यः
bṛhattantrapatibhyaḥ
|
Ablative |
बृहत्तन्त्रपतेः
bṛhattantrapateḥ
|
बृहत्तन्त्रपतिभ्याम्
bṛhattantrapatibhyām
|
बृहत्तन्त्रपतिभ्यः
bṛhattantrapatibhyaḥ
|
Genitive |
बृहत्तन्त्रपतेः
bṛhattantrapateḥ
|
बृहत्तन्त्रपत्योः
bṛhattantrapatyoḥ
|
बृहत्तन्त्रपतीनाम्
bṛhattantrapatīnām
|
Locative |
बृहत्तन्त्रपतौ
bṛhattantrapatau
|
बृहत्तन्त्रपत्योः
bṛhattantrapatyoḥ
|
बृहत्तन्त्रपतिषु
bṛhattantrapatiṣu
|