Sanskrit tools

Sanskrit declension


Declension of बृहत्तन्त्रपतित्व bṛhattantrapatitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्तन्त्रपतित्वम् bṛhattantrapatitvam
बृहत्तन्त्रपतित्वे bṛhattantrapatitve
बृहत्तन्त्रपतित्वानि bṛhattantrapatitvāni
Vocative बृहत्तन्त्रपतित्व bṛhattantrapatitva
बृहत्तन्त्रपतित्वे bṛhattantrapatitve
बृहत्तन्त्रपतित्वानि bṛhattantrapatitvāni
Accusative बृहत्तन्त्रपतित्वम् bṛhattantrapatitvam
बृहत्तन्त्रपतित्वे bṛhattantrapatitve
बृहत्तन्त्रपतित्वानि bṛhattantrapatitvāni
Instrumental बृहत्तन्त्रपतित्वेन bṛhattantrapatitvena
बृहत्तन्त्रपतित्वाभ्याम् bṛhattantrapatitvābhyām
बृहत्तन्त्रपतित्वैः bṛhattantrapatitvaiḥ
Dative बृहत्तन्त्रपतित्वाय bṛhattantrapatitvāya
बृहत्तन्त्रपतित्वाभ्याम् bṛhattantrapatitvābhyām
बृहत्तन्त्रपतित्वेभ्यः bṛhattantrapatitvebhyaḥ
Ablative बृहत्तन्त्रपतित्वात् bṛhattantrapatitvāt
बृहत्तन्त्रपतित्वाभ्याम् bṛhattantrapatitvābhyām
बृहत्तन्त्रपतित्वेभ्यः bṛhattantrapatitvebhyaḥ
Genitive बृहत्तन्त्रपतित्वस्य bṛhattantrapatitvasya
बृहत्तन्त्रपतित्वयोः bṛhattantrapatitvayoḥ
बृहत्तन्त्रपतित्वानाम् bṛhattantrapatitvānām
Locative बृहत्तन्त्रपतित्वे bṛhattantrapatitve
बृहत्तन्त्रपतित्वयोः bṛhattantrapatitvayoḥ
बृहत्तन्त्रपतित्वेषु bṛhattantrapatitveṣu