| Singular | Dual | Plural |
Nominative |
बृहत्तन्त्रपतित्वम्
bṛhattantrapatitvam
|
बृहत्तन्त्रपतित्वे
bṛhattantrapatitve
|
बृहत्तन्त्रपतित्वानि
bṛhattantrapatitvāni
|
Vocative |
बृहत्तन्त्रपतित्व
bṛhattantrapatitva
|
बृहत्तन्त्रपतित्वे
bṛhattantrapatitve
|
बृहत्तन्त्रपतित्वानि
bṛhattantrapatitvāni
|
Accusative |
बृहत्तन्त्रपतित्वम्
bṛhattantrapatitvam
|
बृहत्तन्त्रपतित्वे
bṛhattantrapatitve
|
बृहत्तन्त्रपतित्वानि
bṛhattantrapatitvāni
|
Instrumental |
बृहत्तन्त्रपतित्वेन
bṛhattantrapatitvena
|
बृहत्तन्त्रपतित्वाभ्याम्
bṛhattantrapatitvābhyām
|
बृहत्तन्त्रपतित्वैः
bṛhattantrapatitvaiḥ
|
Dative |
बृहत्तन्त्रपतित्वाय
bṛhattantrapatitvāya
|
बृहत्तन्त्रपतित्वाभ्याम्
bṛhattantrapatitvābhyām
|
बृहत्तन्त्रपतित्वेभ्यः
bṛhattantrapatitvebhyaḥ
|
Ablative |
बृहत्तन्त्रपतित्वात्
bṛhattantrapatitvāt
|
बृहत्तन्त्रपतित्वाभ्याम्
bṛhattantrapatitvābhyām
|
बृहत्तन्त्रपतित्वेभ्यः
bṛhattantrapatitvebhyaḥ
|
Genitive |
बृहत्तन्त्रपतित्वस्य
bṛhattantrapatitvasya
|
बृहत्तन्त्रपतित्वयोः
bṛhattantrapatitvayoḥ
|
बृहत्तन्त्रपतित्वानाम्
bṛhattantrapatitvānām
|
Locative |
बृहत्तन्त्रपतित्वे
bṛhattantrapatitve
|
बृहत्तन्त्रपतित्वयोः
bṛhattantrapatitvayoḥ
|
बृहत्तन्त्रपतित्वेषु
bṛhattantrapatitveṣu
|