Sanskrit tools

Sanskrit declension


Declension of बृहत्तपोव्रत bṛhattapovrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्तपोव्रतम् bṛhattapovratam
बृहत्तपोव्रते bṛhattapovrate
बृहत्तपोव्रतानि bṛhattapovratāni
Vocative बृहत्तपोव्रत bṛhattapovrata
बृहत्तपोव्रते bṛhattapovrate
बृहत्तपोव्रतानि bṛhattapovratāni
Accusative बृहत्तपोव्रतम् bṛhattapovratam
बृहत्तपोव्रते bṛhattapovrate
बृहत्तपोव्रतानि bṛhattapovratāni
Instrumental बृहत्तपोव्रतेन bṛhattapovratena
बृहत्तपोव्रताभ्याम् bṛhattapovratābhyām
बृहत्तपोव्रतैः bṛhattapovrataiḥ
Dative बृहत्तपोव्रताय bṛhattapovratāya
बृहत्तपोव्रताभ्याम् bṛhattapovratābhyām
बृहत्तपोव्रतेभ्यः bṛhattapovratebhyaḥ
Ablative बृहत्तपोव्रतात् bṛhattapovratāt
बृहत्तपोव्रताभ्याम् bṛhattapovratābhyām
बृहत्तपोव्रतेभ्यः bṛhattapovratebhyaḥ
Genitive बृहत्तपोव्रतस्य bṛhattapovratasya
बृहत्तपोव्रतयोः bṛhattapovratayoḥ
बृहत्तपोव्रतानाम् bṛhattapovratānām
Locative बृहत्तपोव्रते bṛhattapovrate
बृहत्तपोव्रतयोः bṛhattapovratayoḥ
बृहत्तपोव्रतेषु bṛhattapovrateṣu