| Singular | Dual | Plural |
Nominative |
बृहत्तपोव्रतम्
bṛhattapovratam
|
बृहत्तपोव्रते
bṛhattapovrate
|
बृहत्तपोव्रतानि
bṛhattapovratāni
|
Vocative |
बृहत्तपोव्रत
bṛhattapovrata
|
बृहत्तपोव्रते
bṛhattapovrate
|
बृहत्तपोव्रतानि
bṛhattapovratāni
|
Accusative |
बृहत्तपोव्रतम्
bṛhattapovratam
|
बृहत्तपोव्रते
bṛhattapovrate
|
बृहत्तपोव्रतानि
bṛhattapovratāni
|
Instrumental |
बृहत्तपोव्रतेन
bṛhattapovratena
|
बृहत्तपोव्रताभ्याम्
bṛhattapovratābhyām
|
बृहत्तपोव्रतैः
bṛhattapovrataiḥ
|
Dative |
बृहत्तपोव्रताय
bṛhattapovratāya
|
बृहत्तपोव्रताभ्याम्
bṛhattapovratābhyām
|
बृहत्तपोव्रतेभ्यः
bṛhattapovratebhyaḥ
|
Ablative |
बृहत्तपोव्रतात्
bṛhattapovratāt
|
बृहत्तपोव्रताभ्याम्
bṛhattapovratābhyām
|
बृहत्तपोव्रतेभ्यः
bṛhattapovratebhyaḥ
|
Genitive |
बृहत्तपोव्रतस्य
bṛhattapovratasya
|
बृहत्तपोव्रतयोः
bṛhattapovratayoḥ
|
बृहत्तपोव्रतानाम्
bṛhattapovratānām
|
Locative |
बृहत्तपोव्रते
bṛhattapovrate
|
बृहत्तपोव्रतयोः
bṛhattapovratayoḥ
|
बृहत्तपोव्रतेषु
bṛhattapovrateṣu
|