Sanskrit tools

Sanskrit declension


Declension of बृहत्तिक्ता bṛhattiktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्तिक्ता bṛhattiktā
बृहत्तिक्ते bṛhattikte
बृहत्तिक्ताः bṛhattiktāḥ
Vocative बृहत्तिक्ते bṛhattikte
बृहत्तिक्ते bṛhattikte
बृहत्तिक्ताः bṛhattiktāḥ
Accusative बृहत्तिक्ताम् bṛhattiktām
बृहत्तिक्ते bṛhattikte
बृहत्तिक्ताः bṛhattiktāḥ
Instrumental बृहत्तिक्तया bṛhattiktayā
बृहत्तिक्ताभ्याम् bṛhattiktābhyām
बृहत्तिक्ताभिः bṛhattiktābhiḥ
Dative बृहत्तिक्तायै bṛhattiktāyai
बृहत्तिक्ताभ्याम् bṛhattiktābhyām
बृहत्तिक्ताभ्यः bṛhattiktābhyaḥ
Ablative बृहत्तिक्तायाः bṛhattiktāyāḥ
बृहत्तिक्ताभ्याम् bṛhattiktābhyām
बृहत्तिक्ताभ्यः bṛhattiktābhyaḥ
Genitive बृहत्तिक्तायाः bṛhattiktāyāḥ
बृहत्तिक्तयोः bṛhattiktayoḥ
बृहत्तिक्तानाम् bṛhattiktānām
Locative बृहत्तिक्तायाम् bṛhattiktāyām
बृहत्तिक्तयोः bṛhattiktayoḥ
बृहत्तिक्तासु bṛhattiktāsu