| Singular | Dual | Plural |
Nominative |
बृहत्तीर्थमाहात्म्यम्
bṛhattīrthamāhātmyam
|
बृहत्तीर्थमाहात्म्ये
bṛhattīrthamāhātmye
|
बृहत्तीर्थमाहात्म्यानि
bṛhattīrthamāhātmyāni
|
Vocative |
बृहत्तीर्थमाहात्म्य
bṛhattīrthamāhātmya
|
बृहत्तीर्थमाहात्म्ये
bṛhattīrthamāhātmye
|
बृहत्तीर्थमाहात्म्यानि
bṛhattīrthamāhātmyāni
|
Accusative |
बृहत्तीर्थमाहात्म्यम्
bṛhattīrthamāhātmyam
|
बृहत्तीर्थमाहात्म्ये
bṛhattīrthamāhātmye
|
बृहत्तीर्थमाहात्म्यानि
bṛhattīrthamāhātmyāni
|
Instrumental |
बृहत्तीर्थमाहात्म्येन
bṛhattīrthamāhātmyena
|
बृहत्तीर्थमाहात्म्याभ्याम्
bṛhattīrthamāhātmyābhyām
|
बृहत्तीर्थमाहात्म्यैः
bṛhattīrthamāhātmyaiḥ
|
Dative |
बृहत्तीर्थमाहात्म्याय
bṛhattīrthamāhātmyāya
|
बृहत्तीर्थमाहात्म्याभ्याम्
bṛhattīrthamāhātmyābhyām
|
बृहत्तीर्थमाहात्म्येभ्यः
bṛhattīrthamāhātmyebhyaḥ
|
Ablative |
बृहत्तीर्थमाहात्म्यात्
bṛhattīrthamāhātmyāt
|
बृहत्तीर्थमाहात्म्याभ्याम्
bṛhattīrthamāhātmyābhyām
|
बृहत्तीर्थमाहात्म्येभ्यः
bṛhattīrthamāhātmyebhyaḥ
|
Genitive |
बृहत्तीर्थमाहात्म्यस्य
bṛhattīrthamāhātmyasya
|
बृहत्तीर्थमाहात्म्ययोः
bṛhattīrthamāhātmyayoḥ
|
बृहत्तीर्थमाहात्म्यानाम्
bṛhattīrthamāhātmyānām
|
Locative |
बृहत्तीर्थमाहात्म्ये
bṛhattīrthamāhātmye
|
बृहत्तीर्थमाहात्म्ययोः
bṛhattīrthamāhātmyayoḥ
|
बृहत्तीर्थमाहात्म्येषु
bṛhattīrthamāhātmyeṣu
|