Sanskrit tools

Sanskrit declension


Declension of बृहत्तीर्थमाहात्म्य bṛhattīrthamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्तीर्थमाहात्म्यम् bṛhattīrthamāhātmyam
बृहत्तीर्थमाहात्म्ये bṛhattīrthamāhātmye
बृहत्तीर्थमाहात्म्यानि bṛhattīrthamāhātmyāni
Vocative बृहत्तीर्थमाहात्म्य bṛhattīrthamāhātmya
बृहत्तीर्थमाहात्म्ये bṛhattīrthamāhātmye
बृहत्तीर्थमाहात्म्यानि bṛhattīrthamāhātmyāni
Accusative बृहत्तीर्थमाहात्म्यम् bṛhattīrthamāhātmyam
बृहत्तीर्थमाहात्म्ये bṛhattīrthamāhātmye
बृहत्तीर्थमाहात्म्यानि bṛhattīrthamāhātmyāni
Instrumental बृहत्तीर्थमाहात्म्येन bṛhattīrthamāhātmyena
बृहत्तीर्थमाहात्म्याभ्याम् bṛhattīrthamāhātmyābhyām
बृहत्तीर्थमाहात्म्यैः bṛhattīrthamāhātmyaiḥ
Dative बृहत्तीर्थमाहात्म्याय bṛhattīrthamāhātmyāya
बृहत्तीर्थमाहात्म्याभ्याम् bṛhattīrthamāhātmyābhyām
बृहत्तीर्थमाहात्म्येभ्यः bṛhattīrthamāhātmyebhyaḥ
Ablative बृहत्तीर्थमाहात्म्यात् bṛhattīrthamāhātmyāt
बृहत्तीर्थमाहात्म्याभ्याम् bṛhattīrthamāhātmyābhyām
बृहत्तीर्थमाहात्म्येभ्यः bṛhattīrthamāhātmyebhyaḥ
Genitive बृहत्तीर्थमाहात्म्यस्य bṛhattīrthamāhātmyasya
बृहत्तीर्थमाहात्म्ययोः bṛhattīrthamāhātmyayoḥ
बृहत्तीर्थमाहात्म्यानाम् bṛhattīrthamāhātmyānām
Locative बृहत्तीर्थमाहात्म्ये bṛhattīrthamāhātmye
बृहत्तीर्थमाहात्म्ययोः bṛhattīrthamāhātmyayoḥ
बृहत्तीर्थमाहात्म्येषु bṛhattīrthamāhātmyeṣu