Sanskrit tools

Sanskrit declension


Declension of बृहत्तृण bṛhattṛṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्तृणम् bṛhattṛṇam
बृहत्तृणे bṛhattṛṇe
बृहत्तृणानि bṛhattṛṇāni
Vocative बृहत्तृण bṛhattṛṇa
बृहत्तृणे bṛhattṛṇe
बृहत्तृणानि bṛhattṛṇāni
Accusative बृहत्तृणम् bṛhattṛṇam
बृहत्तृणे bṛhattṛṇe
बृहत्तृणानि bṛhattṛṇāni
Instrumental बृहत्तृणेन bṛhattṛṇena
बृहत्तृणाभ्याम् bṛhattṛṇābhyām
बृहत्तृणैः bṛhattṛṇaiḥ
Dative बृहत्तृणाय bṛhattṛṇāya
बृहत्तृणाभ्याम् bṛhattṛṇābhyām
बृहत्तृणेभ्यः bṛhattṛṇebhyaḥ
Ablative बृहत्तृणात् bṛhattṛṇāt
बृहत्तृणाभ्याम् bṛhattṛṇābhyām
बृहत्तृणेभ्यः bṛhattṛṇebhyaḥ
Genitive बृहत्तृणस्य bṛhattṛṇasya
बृहत्तृणयोः bṛhattṛṇayoḥ
बृहत्तृणानाम् bṛhattṛṇānām
Locative बृहत्तृणे bṛhattṛṇe
बृहत्तृणयोः bṛhattṛṇayoḥ
बृहत्तृणेषु bṛhattṛṇeṣu